Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

द्रुहिणः (druhiNaH)

 
Apte Hindi Hindi

द्रुहिणः

पुंलिङ्गम्

-

"द्रुह्यति

दुष्टेम्यः,

द्रुह्

+

इनन्,

णत्वम्"

ब्रह्मा

या

शिव

का

नाम

Wordnet Sanskrit

Synonyms

ब्रह्मा,

आत्मभूः,

सुरज्येष्ठः,

परमेष्ठी,

पितामहः,

हिरण्यगर्भः,

लोकेशः,

स्वयंभूः,

चतुराननः,

धाता,

अब्जयोनिः,

द्रुहिणः,

ब्रह्मदेवः,

विरिञ्चिः,

कमलासनः,

पङ्कजासनः,

स्रष्टा,

प्रजापतिः,

वेधाः,

विधाता,

विश्चसृट्,

विधिः,

नाभिजन्मा,

अण्डजः,

पूर्वः,

निधनः,

कमलोद्भवः,

सदानन्दः,

रजोमूर्तिः,

सत्यकः,

हंसवाहनः,

हरिः,

पूर्णानन्दः

(Noun)

देवताविशेषः

यः

सृष्टेः

जनकः

अस्ति।

"नारदः

ब्रह्मणः

पुत्रः

अस्ति।"

Tamil Tamil

த்3ருஹிண:

:

சிவன்,

பிரமன்.

Kalpadruma Sanskrit

द्रुहिणः,

पुंलिङ्गम्

(

द्रुह्यति

दुष्टेभ्य

इति

द्रुह

+

“बहु-लमन्यत्रापि

।”

उणां

४९

इति

इनन्

।गुणाभावश्च

)

ब्रह्मा

इत्यमरः

१७

(

यथा,

देवीभागवते

२८

।“द्रुहिणे

सृष्टिशक्तिश्च

हरौ

पालनशक्तिता

)