Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

आत्मभूः (AtmabhUH)

 
Apte Hindi Hindi

आत्मभूः

पुंलिङ्गम्

आत्मन्-भूः

-

ब्रह्मा

आत्मभूः

पुंलिङ्गम्

आत्मन्-भूः

-

विष्णु

आत्मभूः

पुंलिङ्गम्

आत्मन्-भूः

-

शिव

आत्मभूः

पुंलिङ्गम्

आत्मन्-भूः

-

"कामदेव,

प्रेम

का

देवता"

आत्मभूः

पुंलिङ्गम्

आत्मन्-भूः

-

पुत्र

आत्मभूः

स्त्रीलिङ्गम्

आत्मन्-भूः

-

पुत्री

आत्मभूः

स्त्रीलिङ्गम्

आत्मन्-भूः

-

"बुद्धिवैभव,

समझ"

आत्मभूः

पुंलिङ्गम्

आत्मन्-भूः

-

कामदेव

E Bharati Sampat Sanskrit

(

पु

)

आत्मनो

देहात्

भवति

आत्मन्+भू(

सत्तायां

)+क्विप्

‘अन्येभ्योपि

दृश्यते’

३.२.१७९।

१.पुत्रः,

आत्मजः।

आत्मनो

मनसो

भवति

२.कामः,

मदनः।

‘पुष्पधन्वा

रतिपतिः

मकरध्वज

आत्मभूः’

अमरः

१.१.२६।

आत्मना

वा

भवति

आत्मन्+भू(

सत्तायां

)+क्विप्

‘अत्र

भुवः

संज्ञान्तरयोः’

३.२.१७९।

३.परमात्मा

‘ब्रह्मात्मभूः

सुरज्येष्ठः’

अमरः१.१.१६।

४.हिरण्यगर्भः।

५.ज्ञानम्,

बुद्धिः।

६.कन्या,

सुता

‘वचस्यवसिते

तस्मिन्

ससर्ज

गिरमात्मभू’

कुमार०२.५३।

‘सर्वज्ञत्वमविज्ञातः

सर्वयोनिस्त्वमा..त्मभूः’

रघुः१०.२०।

‘आत्मभूर्ना

विधौ

कामे

।’

(

वि

)

७.आकाशादि

प्रपञ्चः।

Wordnet Sanskrit

Synonyms

ब्रह्मा,

आत्मभूः,

सुरज्येष्ठः,

परमेष्ठी,

पितामहः,

हिरण्यगर्भः,

लोकेशः,

स्वयंभूः,

चतुराननः,

धाता,

अब्जयोनिः,

द्रुहिणः,

ब्रह्मदेवः,

विरिञ्चिः,

कमलासनः,

पङ्कजासनः,

स्रष्टा,

प्रजापतिः,

वेधाः,

विधाता,

विश्चसृट्,

विधिः,

नाभिजन्मा,

अण्डजः,

पूर्वः,

निधनः,

कमलोद्भवः,

सदानन्दः,

रजोमूर्तिः,

सत्यकः,

हंसवाहनः,

हरिः,

पूर्णानन्दः

(Noun)

देवताविशेषः

यः

सृष्टेः

जनकः

अस्ति।

"नारदः

ब्रह्मणः

पुत्रः

अस्ति।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Synonyms

कामदेवः,

कामः,

मदनः,

मन्मथः,

मारः,

प्रद्युम्नः,

मीनकेतनः,

कन्दर्पः,

दर्पकः,

अनङ्गः,

पञ्चशरः,

स्मरः,

शम्बरारिः,

मनसिजः,

कुसुमेषुः,

अनन्यजः,

रतिनाथः,

पुष्पधन्वा,

रतिपतिः,

मकरध्वजः,

आत्मभूः,

ब्रह्मसूः,

विश्वकेतुः,

कामदः,

कान्तः,

कान्तिमान्,

कामगः,

कामाचारः,

कामी,

कामुकः,

कामवर्जनः,

रामः,

रमः,

रमणः,

रतिनाथः,

रतिप्रियः,

रात्रिनाथः,

रमाकान्तः,

रममाणः,

निशाचरः,

नन्दकः,

नन्दनः,

नन्दी,

नन्दयिता,

रतिसखः,

महाधनुः,

भ्रामणः,

भ्रमणः,

भ्रममाणः,

भ्रान्तः,

भ्रामकः,

भृङ्गः,

भ्रान्तचारः,

भ्रमावहः,

मोहनः,

मोहकः,

मोहः,

मातङ्गः,

भृङ्गनायकः,

गायनः,

गीतिजः,

नर्तकः,

खेलकः,

उन्मत्तोन्मत्तकः,

विलासः,

लोभवर्धनः,

सुन्दरः,

विलासकोदण्डः

(Noun)

कामस्य

देवता।

"कामदेवेन

शिवस्य

क्रोधाग्निः

दृष्टः।"

Kalpadruma Sanskrit

आत्मभूः,

पुंलिङ्गम्

(

आत्मन्

+

भू

+

क्विप्

)

ब्रह्मा

काम-देवः

इत्यमरः

विष्णुः

शिवः

इति

शब्द-रत्नावली

(

यथा

रघुवंशे

१०

२०

।“सर्व्वज्ञस्त्वमविज्ञातः

सर्व्वयोनिस्त्वमात्मभूः”

)