Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चतुराननः (caturAnanaH)

 
Apte Hindi Hindi

चतुराननः

नपुंलिङ्गम्

चतुर्-आननः

-

ब्रह्मा

का

विशेषण

Wordnet Sanskrit

Synonyms

ब्रह्मा,

आत्मभूः,

सुरज्येष्ठः,

परमेष्ठी,

पितामहः,

हिरण्यगर्भः,

लोकेशः,

स्वयंभूः,

चतुराननः,

धाता,

अब्जयोनिः,

द्रुहिणः,

ब्रह्मदेवः,

विरिञ्चिः,

कमलासनः,

पङ्कजासनः,

स्रष्टा,

प्रजापतिः,

वेधाः,

विधाता,

विश्चसृट्,

विधिः,

नाभिजन्मा,

अण्डजः,

पूर्वः,

निधनः,

कमलोद्भवः,

सदानन्दः,

रजोमूर्तिः,

सत्यकः,

हंसवाहनः,

हरिः,

पूर्णानन्दः

(Noun)

देवताविशेषः

यः

सृष्टेः

जनकः

अस्ति।

"नारदः

ब्रह्मणः

पुत्रः

अस्ति।"

Tamil Tamil

சதுரானன:

:

பிரமன்.

Kalpadruma Sanskrit

चतुराननः,

पुंलिङ्गम्

(

चत्वारि

आननानि

मुखानियस्य

)

ब्रह्मा

इत्यमरः

१६

तस्यचतुराननत्वे

कारणं

यथा,

--“तस्यां

चाम्भोरुहकर्णिकाया-मवस्थितो

लोकमपश्यमानः

।परिक्रमन्

व्योम्नि

निवृत्तनेत्र-अत्वारि

लेभेऽनुदिशं

मुखानि

”इति

श्रीभागवते

१६

(

यथा,

--“इतरतापशतानि

यथेच्छयावितर

तानि

सहे

चतुरानन

!

।अरसिके

तु

रहस्यनिवेदनंशिरसि

मा

लिख

मा

लिख

मा

लिख

”इत्युद्भटः

)