Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मतीश्वरः (matIzvaraH)

 
Apte Hindi Hindi

मतीश्वरः

पुंलिङ्गम्

मति-ईश्वरः

-

विश्वकर्मा

का

विशेषण

Wordnet Sanskrit

Synonyms

विश्वकर्मा,

त्वष्टा,

सुधन्वा,

रूपपति,

रूपकृत्,

इन्द्रद्रोही,

कारुः,

तक्षकः,

भौमनः,

प्रजापतिः,

रूपकर्ता,

मतीश्वरः

(Noun)

शिल्पशास्त्रस्य

आविष्कर्ता

तथा

प्रथमः

आचार्यः।

"विश्वकर्मा

देवतानां

शिल्पी

आसीत्।"