Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

निधनः (nidhanaH)

 
Apte Hindi Hindi

निधनः

पुंलिङ्गम्

-

-

"ध्वंस,

सर्वनाश,

मरण,

हानि"

निधनः

पुंलिङ्गम्

-

-

"उपसंहार,

अन्त,

परिसमाप्ति"

Wordnet Sanskrit

Synonyms

ब्रह्मा,

आत्मभूः,

सुरज्येष्ठः,

परमेष्ठी,

पितामहः,

हिरण्यगर्भः,

लोकेशः,

स्वयंभूः,

चतुराननः,

धाता,

अब्जयोनिः,

द्रुहिणः,

ब्रह्मदेवः,

विरिञ्चिः,

कमलासनः,

पङ्कजासनः,

स्रष्टा,

प्रजापतिः,

वेधाः,

विधाता,

विश्चसृट्,

विधिः,

नाभिजन्मा,

अण्डजः,

पूर्वः,

निधनः,

कमलोद्भवः,

सदानन्दः,

रजोमूर्तिः,

सत्यकः,

हंसवाहनः,

हरिः,

पूर्णानन्दः

(Noun)

देवताविशेषः

यः

सृष्टेः

जनकः

अस्ति।

"नारदः

ब्रह्मणः

पुत्रः

अस्ति।"

Synonyms

निधनः

(Noun)

एकं

नक्षत्रम्

"निधनः

अष्टमः

नक्षत्रं

वर्तते"

Tamil Tamil

நித4ன:

:

நிதனம்

=

அழிவு,

நாசம்,

ஆபத்து,

கெடுதி,

முடிவு,

முடித்தல்.