Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पूर्वः (pUrvaH)

 
Wordnet Sanskrit

Synonyms

प्राची,

प्राङ्,

पूर्वः,

पूर्वी

(Noun)

सा

दिक्

यस्यां

सूर्योदयः

भवति।

"भारतस्य

प्राच्यां

बङ्गखातः

अस्ति।"

Synonyms

ब्रह्मा,

आत्मभूः,

सुरज्येष्ठः,

परमेष्ठी,

पितामहः,

हिरण्यगर्भः,

लोकेशः,

स्वयंभूः,

चतुराननः,

धाता,

अब्जयोनिः,

द्रुहिणः,

ब्रह्मदेवः,

विरिञ्चिः,

कमलासनः,

पङ्कजासनः,

स्रष्टा,

प्रजापतिः,

वेधाः,

विधाता,

विश्चसृट्,

विधिः,

नाभिजन्मा,

अण्डजः,

पूर्वः,

निधनः,

कमलोद्भवः,

सदानन्दः,

रजोमूर्तिः,

सत्यकः,

हंसवाहनः,

हरिः,

पूर्णानन्दः

(Noun)

देवताविशेषः

यः

सृष्टेः

जनकः

अस्ति।

"नारदः

ब्रह्मणः

पुत्रः

अस्ति।"

Synonyms

पूर्वः

(Noun)

एकः

राजपुत्रः

"पुराणे

पूर्वस्य

वर्णनं

विद्यते"

Synonyms

पूर्वः

(Noun)

एकः

राजपुत्रः

"पुराणे

पूर्वस्य

वर्णनं

विद्यते"

Synonyms

पूर्वः

(Noun)

एकः

राजपुत्रः

"पूर्वस्य

उल्लेखः

भागवतपुराणे

वर्तते"

KridantaRupaMala Sanskrit

1

{@“पुर्व

निकेतने”@}

2

‘पूरणे

पूर्वतीति

स्यात्

पूर्वयेत्

णौ

निकेतने।।’

3

इति

देवः।

‘पूर्व

निकेतने’

इति

मैत्रेयः।

अत्र

क्षीरस्वामी--

“पूर्वनिकेतनम्

=

आद्यनिवासः।

पारायणे-द्वौ

धातू”

इति।

4

5

पूर्वकः-र्विका,

पुपूर्वयिषकः-षिका,

पूर्वयिता-त्री,

पुपूर्वयिषिता-त्री

पूर्वयन्-न्ती,

पुपूर्वयिषन्-न्ती-ती

पूर्वयिष्यन्-न्ती-ती,

पुपूर्वयिषिष्यन्-न्ती-ती

पूर्वयमाणः,

पुपूर्वयिषमाणः,

पूर्वयिष्यमाणः,

पुपूर्वयिषिष्यमाणः,

6

पूर्वितम्-तः,

पुपूर्वयिषितः-तवान्

पूर्वयिटू-यिषौ-यिषः

पूर्वः,

पुपूर्वयिषुः,

पूर्वयितव्यम्,

पुपूर्वयिषितव्यम्,

पूर्वणीयम्,

पुपूर्वयिषणीयम्,

पूर्व्यम्,

पुपूर्वयिष्यम्,

ईषत्पूर्वः-दुष्पूर्वः-सुपूर्वः,

पूर्व्यमाणः,

पुपूर्वयिष्यमाणः

पूर्वः,

पुपूर्वयिषः,

पूर्वयितुम्,

पुपूर्वयिषितुम्,

पूर्वणा,

पुपूर्वयिषा,

पूर्वणम्,

पुपूर्वयिषणम्,

पूर्वयित्वा,

पुपूर्वयिषित्वा,

प्रपूर्व्य,

प्रपुपूर्वयिष्य,

पूर्वम्

२,

पूर्वयित्वा

२,

पुपूर्वयिषम्

२,

पुपूर्वयिषित्वा

२।

प्रासङ्गिक्यः

01

(

१०२३

)

02

(

१०-चुरादिः-१६६६।

अक।

सेट्।

उभ।

)

03

(

श्लो।

१६२

)

04

[

पृष्ठम्०८७१+

२८

]

05

[

[

१।

‘उपधायां

च’

(

८-२-७८

)

इति

सर्वत्र

दीर्घः।

]

]

06

[

[

आ।

‘मञ्चाग्रपूर्वितनृपे

शिशुना

रणं

वः

स्यादेव

मानपरिजंसकमीड्यधाम्नाम्।।’

धा।

का।

३।

३१।

]

]