Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

स्वयंभूः (svayaMbhUH)

 
Wordnet Sanskrit

Synonyms

ब्रह्मा,

आत्मभूः,

सुरज्येष्ठः,

परमेष्ठी,

पितामहः,

हिरण्यगर्भः,

लोकेशः,

स्वयंभूः,

चतुराननः,

धाता,

अब्जयोनिः,

द्रुहिणः,

ब्रह्मदेवः,

विरिञ्चिः,

कमलासनः,

पङ्कजासनः,

स्रष्टा,

प्रजापतिः,

वेधाः,

विधाता,

विश्चसृट्,

विधिः,

नाभिजन्मा,

अण्डजः,

पूर्वः,

निधनः,

कमलोद्भवः,

सदानन्दः,

रजोमूर्तिः,

सत्यकः,

हंसवाहनः,

हरिः,

पूर्णानन्दः

(Noun)

देवताविशेषः

यः

सृष्टेः

जनकः

अस्ति।

"नारदः

ब्रह्मणः

पुत्रः

अस्ति।"

Kalpadruma Sanskrit

स्वयंभूः,

पुंलिङ्गम्

(

स्वयम्भवतीति

भू

+

क्विप्

)ब्रह्मा

इत्यमरः

१६

जिनचक्र-वर्त्तिविशेषः

तत्पर्य्यायः

रुद्रतनयः

२इति

हेमचन्द्रः

कालः

इति

शब्दरत्ना-बली

कामदेवः

विष्णुः

शिवः

इतिकेचित्

माषपर्णी

लिङ्गिनी

इतिराजनिर्घण्टः

(

स्वयमुत्पन्ने,

अपौरषेये

चत्रि

यथा

मनुः

।“त्वमेकोऽह्यस्य

सर्व्वस्य

विधानस्य

स्वयंभुवः

।अचिन्तस्याप्रमेयस्य

कार्य्यतत्त्वार्थवित्

प्रभो

)