Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पितामहः (pitAmahaH)

 
Apte English

पितामहः

[

pitāmahḥ

],

(

-ही

Feminine.

)

A

paternal

grand-father.

An

epithet

of

Brahman.

-हाः

(

Plural.

)

The

Manes

सन्तापयति

चैतस्य

पूर्वप्रेतान्

पितामहान्

Mahâbhârata (Bombay).

*

14.2.2.

Apte 1890 English

पितामहः

(

ही

f.

)

1

A

paternal

grandfather.

2

An

epithet

of

Brahman.

हाः

(

pl.

)

The

Manes.

Hindi Hindi

दादा

Apte Hindi Hindi

पितामहः

पुंलिङ्गम्

-

पितृ

+

डामहच्

"दादा,

बाबा"

पितामहः

पुंलिङ्गम्

-

पितृ

+

डामहच्

ब्रह्मा

का

विशेषण

Wordnet Sanskrit

Synonyms

पितामहः

(Noun)

एकः

पौराणिकः

ऋषिः।

"पितामहेन

केचन

ग्रन्थाः

लिखिताः।"

Synonyms

पितामहः,

प्रपिता

(Noun)

पितुः

पिता।

"मम

पितामहः

धर्मनिष्ठः

अस्ति।"

Synonyms

ब्रह्मा,

आत्मभूः,

सुरज्येष्ठः,

परमेष्ठी,

पितामहः,

हिरण्यगर्भः,

लोकेशः,

स्वयंभूः,

चतुराननः,

धाता,

अब्जयोनिः,

द्रुहिणः,

ब्रह्मदेवः,

विरिञ्चिः,

कमलासनः,

पङ्कजासनः,

स्रष्टा,

प्रजापतिः,

वेधाः,

विधाता,

विश्चसृट्,

विधिः,

नाभिजन्मा,

अण्डजः,

पूर्वः,

निधनः,

कमलोद्भवः,

सदानन्दः,

रजोमूर्तिः,

सत्यकः,

हंसवाहनः,

हरिः,

पूर्णानन्दः

(Noun)

देवताविशेषः

यः

सृष्टेः

जनकः

अस्ति।

"नारदः

ब्रह्मणः

पुत्रः

अस्ति।"

Tamil Tamil

பிதாமஹ:

:

தந்தையைப்

பெற்ற

பாட்டன்.

Kalpadruma Sanskrit

पितामहः,

पुंलिङ्गम्

(

पितुः

पितेति

“पितृव्यमातुल-मातामहपितामहाः

।”

३६

इत्यत्र“मातृपितृभ्यां

पितरि

डामहच्

।”

इति

वार्त्ति-कोक्त्या

डामहच्

ब्रह्मणि

तु

पितुः

पिता

जनक-स्यापि

जनकः

पितॄणां

मरीच्यादीनां

पितृ-गणानां

पिता

वा

)

ब्रह्मा

(

यथा,

महा-भारते

३२

।“यस्मात्

पितामहो

यज्ञे

प्रभुरेकः

प्रजापतिः

।ब्रह्मा

सुरगुरुः

स्थाणुर्मनुः

कः

परमेष्ठ्यथ

”शिवः

यथा,

महाभारते

१३

१७

१४१

।“सदसद्व्यक्तमव्यक्तं

पिता

माता

पितामहः

)पितृपिता

इत्यमरः

३३

ठाकुरदादाइति

भाषा

अस्य

पर्य्यायः

आर्य्यकः

।इति

शब्दमाला

(

यथा,

मनौ

२२१

।“पिता

यस्य

तु

वृत्तः

स्याद्

जीवेद्वापि

पितामहः

।पितुः

नाम

संकीर्त्त्य

कीर्त्तयेत्

प्रपितामहम्

)