Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

धाता (dhAtA)

 
Hindi Hindi

समर्थक

Kridanta Forms Sanskrit

धे

(

धे॒ट्

पाने

-

भ्वादिः

-

अनिट्

)

ल्युट् →

धानम्

अनीयर् →

धानीयः

-

धानीया

ण्वुल् →

धायकः

-

धायिका

तुमुँन् →

धातुम्

तव्य →

धातव्यः

-

धातव्या

तृच् →

धाता

-

धात्री

क्त्वा →

धीत्वा

ल्यप् →

प्रधाय

क्तवतुँ →

धीतवान्

-

धीतवती

क्त →

धीतः

-

धीता

शतृँ →

धयन्

-

धयन्ती

धा

(

डुधा॒ञ्

धारणपोषणयोः

दान

इत्यप्येके

-

जुहोत्यादिः

-

अनिट्

)

ल्युट् →

धानम्

अनीयर् →

धानीयः

-

धानीया

ण्वुल् →

धायकः

-

धायिका

तुमुँन् →

धातुम्

तव्य →

धातव्यः

-

धातव्या

तृच् →

धाता

-

धात्री

क्त्वा →

हित्वा

ल्यप् →

प्रधाय

क्तवतुँ →

हितवान्

-

हितवती

क्त →

हितः

-

हिता

शतृँ →

दधत्

/

दधद्

-

दधती

शानच् →

दधानः

-

दधाना

Wordnet Sanskrit

Synonyms

धाता

(Noun)

एका

वैदिकी

देवता।

"धाता

द्वादशसु

आदित्येषु

गण्यते।"

Synonyms

निर्माता,

धाता,

स्रष्टा

(Noun)

यः

निर्माति।

"हिन्दुधर्मानुसारेण

सृष्टेः

निर्माता

ब्रह्मदेवः

अस्ति।"

Synonyms

ब्रह्मा,

आत्मभूः,

सुरज्येष्ठः,

परमेष्ठी,

पितामहः,

हिरण्यगर्भः,

लोकेशः,

स्वयंभूः,

चतुराननः,

धाता,

अब्जयोनिः,

द्रुहिणः,

ब्रह्मदेवः,

विरिञ्चिः,

कमलासनः,

पङ्कजासनः,

स्रष्टा,

प्रजापतिः,

वेधाः,

विधाता,

विश्चसृट्,

विधिः,

नाभिजन्मा,

अण्डजः,

पूर्वः,

निधनः,

कमलोद्भवः,

सदानन्दः,

रजोमूर्तिः,

सत्यकः,

हंसवाहनः,

हरिः,

पूर्णानन्दः

(Noun)

देवताविशेषः

यः

सृष्टेः

जनकः

अस्ति।

"नारदः

ब्रह्मणः

पुत्रः

अस्ति।"

Synonyms

ईश्वरः,

परमेश्वरः,

परेश्वरः,

परमात्मा,

देवः,

अमरः,

विबुधः,

अनिमिषः,

अजरः,

चिरायुः,

सुचिरायुः,

भगवान्,

सर्वस्रष्टा,

धाता,

विधाता,

जगत्कर्ता,

विश्वसृक्,

भूतादिः,

परब्रह्म,

ब्रह्म,

जगदात्मा,

हम्,

स्कम्भः,

सूक्ष्मः,

सर्वेशः,

सर्वसाक्षी,

सर्वविद्,

श्वःश्रेयसम्,

शब्दातीतः

(Noun)

धर्मग्रन्थैः

अखिलसृष्टेः

निर्मातृरूपेण

स्वामिरूपेण

वा

स्वीकृता

महासत्ता।

"ईश्वरः

सर्वव्यापी

अस्ति।"

Purana English

धाता

/

DHĀTĀ

I

.1

)

General

information.

One

of

the

twelve

Ādityas.

(

See

dvādaśādityas

and

āditya

).2

)

Other

details:

(

1

)

At

the

burning

of

Khāṇḍava

forest

among

the

gods

who

came

against

śrī

kṛṣṇa

and

arjuna,

there

was

dhātā

also.

(

M.B.

Ādi

Parva,

Chapter

266,

Stanza

34

).(

2

)

dhātā

gave

subrahmaṇya

five

followers

named

kunda,

kusuma,

kumuda,

Ḍaṁbara

and

Āḍaṁbara

as

gift.

(

M.B.

śalya

Parva,

Chapter

45

Stanza

39

).

धाता

/

DHĀTĀ

II.

It

is

seen

in

viṣṇu

purāṇa,

aṁśa

1,

Chapter

10,

that

two

sons

named

dhātā

and

vidhātā

and

a

daughter

lakṣmī

were

born

to

bhṛgu,

the

son

of

brahmā,

by

his

wife

khyāti.

Of

them

dhātā

and

vidhātā

married

āyati

and

niyati,

the

daughters

of

Meru.

lakṣmī

became

the

wife

of

Mahāviṣṇu.

Kalpadruma Sanskrit

धाता,

[

]

पुंलिङ्गम्

(

दधातीति

धा

+

तृच्

)ब्रह्मा

इत्यमरः

१७

(

यथा,

रघुः

१०

४३

।“धातारं

तपसा

प्रीतं

ययाचे

हि

राक्षसः

।दैवात्

सर्गादवध्यत्वं

मर्त्त्येष्वास्थापराङ्मुखः

)विष्णुः

इति

हलायुधः

(

यथा,

महाभारते

।१३

१४९

११५

।“आधारनिलयो

धाता

पुष्पहासः

प्रजागरः

”“संहारसमये

सर्व्वाः

प्रजा

धयति

पिबतीति

वाधाता

धेट्

पाने

इति

धातुः

।”

इति

शाङ्कर-भाष्यम्

महादेवः

यथा,

तत्रैव

३३

१७

१०३

।“धाता

शक्रश्च

विष्णुश्च

मित्रस्त्वष्टा

ध्रुवो

धरः

)भृगुमुनिपुत्त्रः

तस्य

भार्य्या

मेरुकन्या

आयतिः

।तस्य

सुतः

मृकण्डुः

तस्य

मार्कण्डेयः

इतिश्रीभागवतम्

ऊनपञ्चाशद्वाय्वन्तर्गतवायुवि-शेषः

यथा,

वह्निपुराणे

गणभेदनामाध्याये

।“धाता

दुर्गो

धितिर्भीमस्त्वभियुक्तस्त्वपात्सहः

।द्युतिर्घपुरनाप्योथवासः

कामो

जयो

विराट्

इत्येकोनाश्च

षञ्चाशन्मरुतः

पूर्व्वसम्भवाः

”(

आदित्यविशेषः

यथा,

महाभारते

।६५

१४-१५

।“अदित्यां

द्वादशादित्याः

सम्भूता

भुवनेश्वराः

।ये

राजन्

!

नामतस्तांस्ते

कीर्त्तयिष्यामिभारत

!

धाता

मित्रोऽर्य्यमा

शक्रो

वरुणस्त्वंश

एव

”ब्रह्मणः

पुत्त्रविशेषः

यथा,

महाभारते

।६६

५१

।“द्वौ

पुत्त्रौ

ब्रह्मणस्त्वन्यौ

ययोस्तिष्ठति

लक्षणम्

।लोके

धाता

विधाता

यौ

स्थितौ

मनुनासह

)पालके,

त्रि

इति

मेदिनी

ते,

२७

धारकः

।इति

धरणिः