Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

त्रिगुण (triguNa)

 
Shabda Sagara English

त्रिगुण

Masculine, Feminine, Neuter

(

-णः-णा-णी-णं

)

1.

Thrice,

three

times,

triple.

2.

Possessing

the

three

Gunas

or

properties.

Neuter.

(

-णं

)

The

aggregate

of

the

three

qualities

incident

to

human

nature.

Etymology

त्रि

three,

गुण

a

time

or

property.

Capeller Eng English

1

त्रिगुण

masculine

plural

,

neuter

singular

the

three

qualities

(

ph.

).

2

त्रिगुण

adjective

consisting

of

three

threads

or

strings

threefold,

triple,

neuter

adverb

Yates English

त्रि-गुण

(

णः-णा-णं

)

a.

Thrice

having

the

three

qualities.

Neuter.

Aggregate

of

the

three

qualities.

Spoken Sanskrit English

त्रिगुण

-

triguNa

-

Neuter

-

Set

of

three

human

characteristics

[

Satta,

rajas

and

tamas

-

Hinduism

]

पञ्चक्लेशभेद

-

paJcaklezabheda

-

Adjective

-

afflicted

by

5

common

human

defilements

[

greed,

anger,

ignorance,

pride,

Jealousy

-

Hinduism

]

वैष्णव

-

vaiSNava

-

Masculine

-

worshipper

of

viSNu

name

of

one

of

the

three

great

divisions

of

modern

Hinduism

त्रिगुण

triguNa

Adjective

having

triguNa

त्रिगुण

triguNa

Adjective

consisting

of

3

threads

or

strings

त्रिगुण

triguNa

Adjective

containing

them

त्रिगुण

triguNa

Adjective

thrice

as

great

or

as

much

त्रिगुण

triguNa

Neuter

thrice

as

great

त्रिगुण

triguNa

Neuter

thrice

as

much

त्रिगुण

triguNa

Neuter

triple

त्रिगुण

triguNa

Neuter

Set

of

three

human

characteristics

[

Satta,

rajas

and

tamas

-

Hinduism

]

त्रिगुण

triguNa

Neuter

threefold

Wilson English

त्रिगुण

Masculine, Feminine, Neuter

(

-णः-णा-णी-णं

)

1

Thrice,

three

times,

triple.

2

Possessing

the

three

Guṇas

or

properties.

Neuter.

(

-णं

)

The

aggregate

of

the

three

qualities

incident

to

human

nature.

Etymology

त्रि

three,

गुण

a

time

or

property.

Monier Williams Cologne English

त्रि—गुण

neuter gender.

sg.

the

3

Guṇas

(

सत्त्व,

रजस्,

and

तमस्

),

bhāgavata-purāṇa

iv

त्रि—गुण

masculine gender.

plural number.

id.,

tattvasamāsa

त्रि—गुण

mf(

)n.

containing

them,

śvetāśvatara-upaniṣad

manu-smṛti

i,

15

sāṃkhyakārikā

kapila

consisting

of

3

threads

or

strings,

śāṅkhāyana-śrauta-sūtra

kātyāyana-śrauta-sūtra

kumāra-sambhava

v,

10

threefold,

thrice

as

great

or

as

much,

triple,

kātyāyana-śrauta-sūtra

manu-smṛti

(

सप्त

त्रि-गुणानि

दिनानि,

3

×

7

days

),

raghuvaṃśa

ii,

25

Macdonell English

त्रिगुण

tri-guṇa,

Masculine.

Plural

or

Neuter.

sg.

the

three

🞄fundamental

qualities

Adjective.

consisting

of

three

🞄threads

or

cords

threefold

three

times

as

🞄great

or

as

many

containing

the

three

fundamental

🞄qualities:

sapta

triguṇānidināni,

🞄three

times

seven

=

twenty-one

days

-ātmaka,

Adjective.

possessing

the

three

fundamental

🞄qualities.

Hindi Hindi

तीन

गुण

(

अर्थात

सत्व,

राजाओं

और

तमस

)

Apte Hindi Hindi

त्रिगुण

वि*

त्रि-गुण

-

तीन

डोरों

से

युक्त

तगड़ी

त्रिगुण

वि*

त्रि-गुण

-

"तीन

बार

आवृत्ति

किया

हुआ,

तीन

बार,

त्रिविध,

तेहरा,

तिगुणा"

त्रिगुण

वि*

त्रि-गुण

-

"सत्त्व,

रजस्

तथा

तमस्

नाम

के

तीन

गुणों

से

युक्त"

त्रिगुणम्

नपुंलिङ्गम्

त्रि-गुणम्

-

प्रधान

Shabdartha Kaustubha Kannada

त्रिगुण

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಸತ್ತ್ವ

ರಜಸ್ಸು

ಮತ್ತು

ತಮಸ್ಸುಗಳೆಂಬ

ಗುಣಗಳು

व्युत्पत्तिः

त्रयाणां

गुणानां

समाहारः

त्रिगुण

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಮೂರರಷ್ಟು

/ಮುಮ್ಮಡಿಯಾದ

प्रयोगाः

"सप्त

व्यतीयुः

त्रिगुणानि

तस्य

दिनानि

दीनोद्धरणोचितस्य"

उल्लेखाः

रघु०

२-२५

त्रिगुण

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಸಾಂಖ್ಯಶಾಸ್ತ್ರಪ್ರೋಕ್ತವಾದ

ಗುಣತ್ರಯಾತ್ಮಕವಾದ

ಪ್ರಧಾನ

व्युत्पत्तिः

त्रयो

गुणाः

सुखदुःखमोहा

अस्य

त्रिगुण

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಸತ್ತ್ವ

ರಜಸ್ತಮೋಗುಣಗಳಿಂದ

ಕೂಡಿದ

प्रयोगाः

"महान्तमेव

चात्मानं

सर्वाणि

त्रिगुणानि

विषयाणां

ग्रहीतॄणि

शनैः

पञ्चेन्द्रियाणि

॥"

उल्लेखाः

मनु०

१-१५

त्रिगुण

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಮೂರರಷ್ಟಾದ

/ಮೂರರಿಂದ

ಗುಣಸಲ್ಪಟ್ಟ

प्रयोगाः

"सप्त

व्यतीयुः

त्रिगुणानि

तस्य

दिनानि

दीनोद्धरणोचितस्य"

उल्लेखाः

रघु०

२-२५

त्रिगुण

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಮೂರು

ಎಳೆಗಳುಳ್ಳ

/ಮೂರು

ದಾರಗಳುಳ್ಳ

प्रयोगाः

"प्रतिक्षणं

सा

कृतरोमविक्रियां

व्रताय

मौञ्जीं

त्रिगुणां

बभार

याम्"

उल्लेखाः

कुमा०

५-१०

L R Vaidya English

tri-guRa

{%

(

I

)

a.

%}

1.

consisting

of

three

threads,

व्रताय

मौंजीं

त्रिगुणां

बभार

याम्

K.S.v.10

2.

threefold,

triple,

सप्त

व्यतीयुस्त्रिगुणानि

तस्य

दिनानि

R.ii.25

3.

containing

the

three

guṇas,

viz.,

सत्व,

रजस्

and

तमस्.

tri-guRa

{%

(

II

)

n.

%}

the

Pradhāna

of

the

Sānkhyas.

Bhutasankhya Sanskrit

३,

अग्नि,

अनल,

आज्यभुक्,

आज्याश,

उषर्बुध,

काल,

कृशानु,

कृष्णवर्त्मन्,

क्रम,

गुण,

गुप्ति,

जगत्,

ज्योति,

ज्वलन,

ज्वाल,

तपन,

तृतीय,

त्रय,

त्रिकटु,

त्रिकाल,

त्रिगत,

त्रिगुण,

त्रिजगत्,

त्रिनेत्र,

त्रिपदी,

त्रैत,

दह,

दहन,

दीप्ति,

द्युति,

धाम,

नेत्र,

पद,

पावक,

पुं,

पुर,

पुरुष,

पुष्कर,

ब्रह्मन्,

भुवन,

रत्न,

राम,

रुद्राक्ष,

रोहित,

लोक,

लोचन,

वचन,

वह्नि,

विक्रम,

विष्णु,

विष्णुक्रम,

वृत्त,

वैश्वानर,

शक्ति,

शिखा,

शिखिन्,

शिवनेत्र,

शूल,

सप्तार्चि,

सहोदर,

हरनयन,

हरनेत्र,

हव्यभुक्,

हव्यवाहन,

हव्याश,

हुतभुज्,

हुतवह,

हुताश,

हुताशन,

होतृ

Indian Epigraphical Glossary English

tri-guṇa

(

IE

7-1-2

),

‘three’.

Tamil Tamil

த்ரிகு3ண

:

முப்பிரி,

மும்முறை,

மூன்று

விதம்,

மூன்றுமடங்கு,

முக்குணங்கள்

(

ரஜஸ்,

தமஸ்,

ஸத்வம்

)

Mahabharata English

Triguṇa

=

Mahāpurusha

(

Mahāpurushastava

).

Kalpadruma Sanskrit

त्रिगुणं,

क्लीबम्

(

त्रयाणां

सत्त्वरजस्तमसां

गुणानांसमाहारः

)

सत्त्वरजस्तमांसि

इति

श्रीभाग-वतम्

(

प्रधानः

यथा,

भागवते

२४

२८

।“यः

परं

रहसः

साक्षात्त्रिगुणाज्जीवसंज्ञितात्

।”“रहसः

सूक्ष्मात्

त्रिगुणात्

प्रधानात्

जीव-संज्ञितात्

पुरुषाच्च

परम्

इति

तट्टीकायांस्वामी

)

त्रयाणां

पूरणे

गुणत्रययुक्ते

त्रि

(

यथा,

मनुः

१५

।“महान्तमेव

चात्मानं

सर्व्वाणि

त्रिगुणानि

।विषयाणां

ग्रहीतॄणि

शनैः

पञ्चेन्द्रियाणि

”त्रयो

गुणा

आवृत्तयो

यस्य

त्रिभिर्गुणिते

।यथा,

रघुः

२५

।“सप्त

व्यतीयुस्त्रिगुणानि

तस्यदिनानि

दीनोद्धरणोचितस्य

)

Vachaspatyam Sanskrit

त्रिगुण

नपुंलिङ्गम्

त्रयाणां

सत्त्वरजस्तमसां

गुणानां

समाहारः

समा-हृता

वा

त्रयो

गुणाः,

त्रयोगुणा

अस्य

वा

सांख्यमतसिद्धेसाम्यावस्थापन्नगुणत्रयात्मके

प्रधाने

“त्रिगुणमविवेकि-विषयं

सामान्यमचेतनं

प्रसवधर्मि”

सा०

कौ०

“त्रिगुणंत्रयो

गुणाः

सुखदुःखभोहा

अस्येति

त्रिगुणं

तदनेनसुखादीनामात्मगुणत्वं

पराभिमतमपाकृतम्”

त०

कौ०

“शब्द-स्पर्शविहीनं

तद्रूपादिभिरसंयुतम्

त्रिगुणं

तज्जगद्यो-निरनादिप्रभवाप्ययम्”

विष्णु

पुंलिङ्गम्

“सत्त्वरजस्तमसां

साम्य-वस्था

प्रकृतिः

प्रकृतेर्महान्महतोऽहङ्कारोऽहङ्कारात्

पञ्चतन्मात्राण्युभयमिन्द्रियं

तन्मात्रेभ्यः

स्थूलभूतानि

पुरुषइति

पञ्चविंशतिर्गणः”

सा०

सू०

“सत्त्वादीनि

द्रव्याणिन

वैशेषिकवद्गुणाः

संयोगवत्त्वात्,

लघुत्वचलत्वगुरुत्वा-दिघर्मकत्वाच्च

तेष्वत्र

शास्त्रे

श्रुत्यादौ

गुण-शब्दः

पुरुषोपकरणत्वात्पुरुषपशुवन्धकत्रिगुणात्मकमह-दादिरज्वु

निर्मातृत्वाच्च

प्रयुज्यते

तेषां

सत्त्वादिद्रव्याणांया

साम्यावस्था

न्यूनानतिरिक्तावस्था

न्यूनाधिकभावेना-संहतावस्थेति

यावत्

अकार्यावस्थेति

निष्कर्षः

अका-र्यावस्थोपलक्षितं

गुणसामान्यं

प्रकृतिरित्यर्थः

यथाश्रुतेवैषम्यावस्थायां

प्रकृतिनाशप्रसङ्गात्

“सत्त्वं

रजस्तमइति

एषैव

प्रकृतिः

सदा

एषैव

संसृतिर्जन्तोरस्याः

पारेपरं

पदम्”

इत्यादिस्मृतिभिर्गुणमात्रस्यैव

प्रकृतित्ववचनाच्च

।सत्त्वादीनामनुगमाय

सामान्येति

पुरुषव्यावर्तनायगुणेति

महदादिव्यावर्तनाय

चोपलक्षितान्तमिति

।महदादयोऽपि

हि

कार्य्यसत्त्वादिरूपाः

पुरुषोपकरण-तया

गुणाश्च

भवन्तीति

तदत्र

प्रकृतेः

स्वरूपमेवोक्तम्”भाष्यम्

सत्त्वादिगुणयुक्ते

त्रीषु लिङ्गेषु

“महान्तमेव

चात्मानंसर्वाणि

त्रिगुणानि

विषयाणां

ग्रहीतॄणि

शनैःपञ्चेन्द्रियाणि

च”

मनुः

त्रिभिर्गुण्यते

गुण--घञर्थेक

त्रिभिर्गुणिते

त्रीषु लिङ्गेषु

“सप्त

व्यतीयुस्त्रिगुणानितस्य

दिनानि

दीनोद्धरणोचितस्य”

रघुः

“व्रतायमौञ्जीं

त्रिगुणां

बभार

याम्”

कुमा०

“एतच्छौचंगृहस्थानां

द्विगुणं

ब्रह्मचारिणाम्

त्रिगुणं

स्याद्वन-स्थानां

यतीनान्तु

चतुर्गुणम्”

मनुः

त्रयोगुणा

अस्याः

।४

मायायां

स्त्री

तन्नामके

(

ह्रीं

)

वीजभेदे

“वेदाद्यं

त्रि-गुणां

रमामथ

वदेत्

कामेन

संसेविताम्”

तन्त्रसा०

श्री-विद्यामन्त्रभेदोक्तौ

त्रिशिखे

त्रिशूले

“त्रिगुणपरि-वारप्रहरणः”

किरा०

“त्रिगुणः

त्रिशिखः

परिवारआकारो

यस्य”

मल्लि०

कर्णशब्दे

परेऽस्य

लक्षणपरत्वेदीर्थत्वम्

त्रिगुणौ

कर्णौ

अस्य

त्रिगुणाकर्ण

तथालक्षणयुक्ते

त्रीषु लिङ्गेषु

!

“पदैस्त्रिभिर्वलिर्वद्धो

रागादि

त्रिपदाथवा

उत्पत्तिस्थितिनाशेषु

रजादित्रिगुणा

मता”देवीपु०

४५

अ०

उक्तेः

दुर्गायां

स्त्री

Capeller German

1.

त्रिगुण

Masculine.

Pl.,

Neuter.

Sgl.

die

drei

Grundeigenschaften

(

ph.

).

2.

त्रिगुण

aus

drei

Schnüren

bestehend

dreifach,

dreimal

(

Neuter.

adv.

)

die

drei

Grundeigenschaften

enthaltend

(

ph.

).

Burnouf French

त्रिगुण

त्रिगु

a.

qui

a

lieu

trois

fois

triple.

Qui

possède

les

trois

qualités,

cf.

गुण।

--

S.

neuter

la

réunion

des

trois

qualités.

त्रिगुणाकृत

a.

(

कृ

)

labouré

trois

fois,

qui

a

reçu

trois

façons.