Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

त्रिपदी (tripadI)

 
Monier Williams Cologne English

त्रि—प॑दी

(

दी

),

feminine.

an

elephant's

fetter,

raghuvaṃśa

iv,

48

dharmaśarmābhyudaya

xi,

51

a

kind

of

elephant's

gait,

kādambarī

vikramāṅkadeva-carita, by bilhaṇa

xv

Cissus

pedata,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

Prākṛt

metre

of

a

composition

(

in

music

).

Apte Hindi Hindi

त्रिपदी

स्त्रीलिङ्गम्

त्रि-पदी

-

हाथी

का

तंग

त्रिपदी

स्त्रीलिङ्गम्

त्रि-पदी

-

गायत्री

छन्द

त्रिपदी

स्त्रीलिङ्गम्

त्रि-पदी

-

तिपाई

त्रिपदी

स्त्रीलिङ्गम्

त्रि-पदी

-

गोधापधी

नाम

का

पौधा

Shabdartha Kaustubha Kannada

त्रिपदी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಆನೆಯನ್ನು

ಕಟ್ಟುವ

ಹಗ್ಗ

प्रयोगाः

"नास्रसत्

करिणां

ग्रैवं

त्रिपदीच्छेदिनामपि"

उल्लेखाः

रघु०

४-४८

त्रिपदी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಗಂಗಾನದಿ

प्रयोगाः

"त्रैलोक्यलक्ष्मिस्त्रिपदी

तथ्या

तिमिरचन्द्रिका"

उल्लेखाः

काशीखं०

L R Vaidya English

tri-padI

{%

f.

%}

1.

the

girth

of

an

elephant,

नास्रसत्करिणां

ग्रैवं

त्रिपदीच्छेदिनामपि

R.iv.48

2.

the

Gāyatrī

metre

3.

a

tripod.

Bhutasankhya Sanskrit

३,

अग्नि,

अनल,

आज्यभुक्,

आज्याश,

उषर्बुध,

काल,

कृशानु,

कृष्णवर्त्मन्,

क्रम,

गुण,

गुप्ति,

जगत्,

ज्योति,

ज्वलन,

ज्वाल,

तपन,

तृतीय,

त्रय,

त्रिकटु,

त्रिकाल,

त्रिगत,

त्रिगुण,

त्रिजगत्,

त्रिनेत्र,

त्रिपदी,

त्रैत,

दह,

दहन,

दीप्ति,

द्युति,

धाम,

नेत्र,

पद,

पावक,

पुं,

पुर,

पुरुष,

पुष्कर,

ब्रह्मन्,

भुवन,

रत्न,

राम,

रुद्राक्ष,

रोहित,

लोक,

लोचन,

वचन,

वह्नि,

विक्रम,

विष्णु,

विष्णुक्रम,

वृत्त,

वैश्वानर,

शक्ति,

शिखा,

शिखिन्,

शिवनेत्र,

शूल,

सप्तार्चि,

सहोदर,

हरनयन,

हरनेत्र,

हव्यभुक्,

हव्यवाहन,

हव्याश,

हुतभुज्,

हुतवह,

हुताश,

हुताशन,

होतृ

Schmidt Nachtrage zum Sanskrit Worterbuch German

त्रिपदी

f.

°eine

Strecke

von

drei

Fuß,

Kauṭ.

166,

2

v.u.

Kalpadruma Sanskrit

त्रिपदी,

स्त्रीलिङ्गम्

(

त्रयः

पादा

अस्याः

ङीपिपद्भावः

)

गोधापदी

इति

रत्नमाला

हस्ति-गात्रबन्धः

इति

हेमचन्द्रः

२९६

(

हस्ति-पादबन्धनम्

इति

यादवः

यथा,

रघुः

।४

४८

।“नास्रसत्

करिणां

ग्रैवं

त्रिपदीच्छेदिनामपि

)त्रिपादयुक्ता

पदत्रयम्

इति

व्याकरणम्

भाषाकवितायाश्छन्दोविशेषः

यथा,

--“पज्झटिकान्ता

यदि

यमकान्ताद्बादश

परिणतमात्रा

।किन्नरगीतिः

तदिति

निवीतिःस्यार्द्धसमाक्षरगात्रा

”स्यपादान्त

उदाहृतः

।“यैषा

सङ्गीतके

नित्यं

निवीतिः

किन्नराख्यिका

।सैव

स्यात्

प्राकृते

गाने

त्रिपदीति

परिश्रुता

”इति

काव्योदयः

(

त्रिषु

मार्गेषु

पादो

गमनं

यस्याः

गङ्गा

।यथा,

काशीखण्डे

२९

७६

।“त्रैलोक्यलक्ष्मीस्त्रिपदी

तथ्या

तिमिरचन्द्रिका

)

Vachaspatyam Sanskrit

त्रिपदी

स्त्री

त्रयः

पादा

अस्याः

अन्त्यलोपः

समा०

ङीपि

पद्भावः

।१

त्रिपादयुक्तायां

स्त्रियां

गायत्रीच्छन्दसिच

तस्या

अष्टा-क्षरपादत्वेन

चतुर्विंशत्यक्षरायास्त्रिपादत्वात्

तथात्वम्

।यथा

“इदं

बिष्णुर्विचक्रमे

त्रेधा

निदधे

पदम्

समूढ-मस्य

पांसुरे”

ऋ०

२२

१७

“गायत्र्यस्येकपदी

द्विपदीत्रिपदी

चतुष्पद्यपदसि

हि

पद्यसे”

शत०

ब्रा०

१४

।१५

१०

हस्तिनां

पादबन्धनार्थरज्वुभेदे

“नास्रसत्-करिणां

ग्रैवं

त्रिपदीच्छेदिनामपि”

रघुः

अर्ध्याधारपात्र-भेदे

(

तेपाइ

)

तन्त्र

सा०

गोधापदीलतायां

रत्नमा०

स्वार्थेकत्रिपदिकापि

तत्रार्थे

भाषाकवितायां

छन्दोभेदे

तल्ल-क्षणं

यथा

“पज्झटिकान्ता

यदि

यमकान्ता

द्वादशपरिण-तमात्रा

किन्नरगीतिस्तदिति

नीवितिः

स्यार्द्धसमाक्षर-गात्रा

(

स्यःपदान्तः

)

यैषा

सङ्गीतके

नित्यं

निवीतिःकिन्नराख्यिका

सैव

स्यात्

प्राकृते

गाने

त्रिपदीतिपरिश्रुता”

इति

काव्योदयः

“ढावृचि”

पा०

टापिभत्वात्

पद्भावः

त्रिपद

गायत्र्यामृचि

ऋग्भेदे

स्त्री

तच्छन्दस्के

८ऋङ्मात्रे

स्त्री

“त्रिपदा

चैव

सावित्री

विज्ञेयंब्रह्मणो

मुखम्”

मनुः

“द्विपदा

याश्चतुष्पदास्त्रिपदायाश्च

षट्पदाः”

यजु०

२३

३४

“त्रीणि

पदानिपादा

अस्याः

“इतिपदशब्देन

समासः”

वेददी०

।त्रिविक्रमे

परमेश्वरे

पुंलिङ्गम्

त्रीणि

पदानि

विचक्रमेइति

श्रुतेस्तथात्वम्

“त्रिपदस्त्रिदशाध्यक्षो

महाशृङ्गःकृतान्तकृत्”

विष्णु

स०

अरत्नेर्दशमभागरूपपदत्रययुक्तेप्रक्रमे

पुंलिङ्गम्

यथा

“पञ्चारत्निः

पुरुषो

दशपदो

द्वादशा-ङ्गुलं

पदं

प्रक्रमस्त्रिपदः

समविभक्तस्य”

कात्या०

श्रौ०१६

२१

“पञ्चारत्नयो

यस्य

सः

पञ्चभिररत्निभिः

पु-रुषः

दशभिः

पदैः

पुरुषो

द्वादशभिरङ्गुलैः

पदम्

इत्ये-वमर्थो

भवति

इतः

प्रागरत्न्यादीनां

लक्षणस्यानुक्तत्वे-नासिद्धत्वात्

अतश्चैवम्

पुरुषस्य

समविभक्तस्य

यः

पञ्चमोभागः

सोऽरत्निः

तस्य

दशमो

भागः

पदम्

पदस्य

द्वा-दशो

भागोऽङ्गुलम्

त्रिभिः

पदैरेकः

प्रक्रमः”

कर्कः