Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ज्योति (jyoti)

 
Spoken Sanskrit English

ज्योति

-

jyoti

-

Masculine

-

brightness

Monier Williams Cologne English

ज्योति

(

only

locative case.

°तौ

)

equal, equivalent to, the same as, explained by.

°तिस्,

tāṇḍya-brāhmaṇa

xvi,

10,

2

confer, compare.

दश-,

शत-.

ज्योतिः

in

comp.

for

°तिस्.

Bhutasankhya Sanskrit

३,

अग्नि,

अनल,

आज्यभुक्,

आज्याश,

उषर्बुध,

काल,

कृशानु,

कृष्णवर्त्मन्,

क्रम,

गुण,

गुप्ति,

जगत्,

ज्योति,

ज्वलन,

ज्वाल,

तपन,

तृतीय,

त्रय,

त्रिकटु,

त्रिकाल,

त्रिगत,

त्रिगुण,

त्रिजगत्,

त्रिनेत्र,

त्रिपदी,

त्रैत,

दह,

दहन,

दीप्ति,

द्युति,

धाम,

नेत्र,

पद,

पावक,

पुं,

पुर,

पुरुष,

पुष्कर,

ब्रह्मन्,

भुवन,

रत्न,

राम,

रुद्राक्ष,

रोहित,

लोक,

लोचन,

वचन,

वह्नि,

विक्रम,

विष्णु,

विष्णुक्रम,

वृत्त,

वैश्वानर,

शक्ति,

शिखा,

शिखिन्,

शिवनेत्र,

शूल,

सप्तार्चि,

सहोदर,

हरनयन,

हरनेत्र,

हव्यभुक्,

हव्यवाहन,

हव्याश,

हुतभुज्,

हुतवह,

हुताश,

हुताशन,

होतृ

Edgerton Buddhist Hybrid English

Jyoti-,

often

for

Jyotir-,

Jyotiḥ-

(

sometimes

in

vss

m.c.

)

see

under

the

longer

(

regular

Skt.

)

forms.

Schmidt Nachtrage zum Sanskrit Worterbuch German

ज्योति

=

ज्योतिस्,

Amit.

XIX,

8

[

pw:

"nur

Loc.

ज्योतौ

und

in

°दर्शन"

].

Purana English

ज्योति

/

JYOTI

I.

Son

of

the

vasu

named

aha.

Mention

is

made

about

him

in

mahābhārata,

Ādi

Parva,

Chapter

66,

Stanza

23.

ज्योति

/

JYOTI

II.

One

of

the

two

attendants

given

to

subrahmaṇya

by

the

God

agni

(

fire

).

The

second

one

was

jvālājihva.

(

M.B.

śalya

Parva,

Chapter

45,

Stanza

33

).

Kalpadruma Sanskrit

ज्योतिः,

[

स्

]

क्लीबम्

(

ज्युतृ

दीप्तौ

+

इसिः

यद्बा,

द्युत

दीप्तौ

+

“द्युतेरिसिन्नादेश्च

जः

।”

उणां

।२

१११

इति

इसिन्

दस्य

जः

)

दृष्टिः

।नक्षत्रम्

(

यथा,

“ज्योतींष्यग्निञ्चामेध्यमशस्तञ्चनाभिवीक्षेत

इति

चरके

सूत्रस्थानेऽष्टमे-ऽध्याये

)

प्रकाशः

इति

मेदिनी

से,

२३

ज्योतिः,

[

स्

]

पुंलिङ्गम्

(

ज्योतते

इति

ज्युतृ

+

कर्त्तरिइसिः

द्युत

+

इसिन्

वा

)

अग्निः

(

यथा,

--“तस्यान्तरेण

नाभेस्तु

ज्योतिः

स्थानं

ध्रुवं

स्मृतम्

।तदा

धमति

वातस्तु

देहस्तेनास्य

वर्द्धते

”इति

सुश्रुते

शारीरस्थाने

चतुर्थेऽध्याये

)सूर्य्यः

इति

मेदिनी

से,

२२

मेथिका

इतिराजनिर्घण्टः

(

विष्णः

यथा,

महाभारते१३

१४९

७९

।“स्वक्षः

स्वङ्गः

शतानन्दी

नन्दिर्ज्योतिगणेश्वरः

)