Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कृशानु (kRzAnu)

 
Shabda Sagara English

कृशानु

Masculine.

(

-नुः

)

1.

A

name

of

fire

2.

A

plant,

(

Plumbago

zeylanica.

)

Etymology

कृश्

to

make

thin,

आनुक

Unadi

Affix.

Capeller Eng English

कृशा॑नु

adjective

bending

the

bow,

shooting

masculine

archer,

especially

a

certain

divine

archer,

also

epithet

of

Agni,

in

later language

fire.

Yates English

कृशानु

(

नुः

)

1.

Masculine.

Fire

a

plant

(

Plumbago

zeylanica

).

Wilson English

कृशानु

Masculine.

(

-नुः

)

1

A

name

of

fire.

2

A

plant,

(

Plumbago

zeylanica.

)

Etymology

कृश

to

make

thin,

आनुक

Uṇādi

Affix.

Apte English

कृशानुः

[

kṛśānuḥ

],

[

कृश्

आनुक्

Uṇâdisūtras.

4.2

]

Fire

गुरोः

कृशानुप्रति-

माद्बिभेषि

Raghuvamsa (Bombay).

2.49

7.24

1.74

Kumârasambhava (Bombay).

1.51

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

2.17.Comp.

-यन्त्रम्

(

Equal or equivalent to, same as.

अग्नियन्त्रम्

)

a

cannon

अथ

सपदि

कृशा-

नुयन्त्रगोलैः

......Śiva.

B.28.85.

-रेतस्

Masculine.

an

epithet

of

Śiva.

Apte 1890 English

कृशानुः

[

कृश्

आनुक्

Uṇ.

4.

2

]

Fire

गुरोः

कृशानुप्रतिमाद्विभषि

R.

2.

49

7.

24

10.

74

Ku.

1.

51

Bh.

2.

107.

Comp.

रेतस्

m.

an

epithet

of

Śiva.

Monier Williams Cologne English

कृशा॑नु

masculine gender.

(

from.

कृश्

for

कृष्?

),

‘bending

the

bow’,

nalopākhyāna

applied

to

a

good

archer

(

connected

with

अ॑स्तृ,

‘an

archer’,

though

sometimes

used

alone

Kṛśānu,

according

to

some,

is

a

divine

being,

in

character

like

Rudra

or

identified

with

him

armed

with

the

lightning

he

defends

the

‘heavenly’

Soma

from

the

hawk,

who

tries

to

steal

and

bear

it

from

heaven

to

earth

),

ṛg-veda

vājasaneyi-saṃhitā

iv,

27

aitareya-brāhmaṇa

iii,

26

nalopākhyāna

of

Agni

or

fire,

vājasaneyi-saṃhitā

v,

32

śāṅkhāyana-śrauta-sūtra

vi,

12,

3

(

hence

)

fire,

suśruta

raghuvaṃśa

kumāra-sambhava

bhartṛhari

nalopākhyāna

of

Viṣṇu,

varāha-mihira 's bṛhat-saṃhitā

xliii,

54

of

a

Gandharva

Plumbago

Zeylanica,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Monier Williams 1872 English

कृशानु

कृशानु,

उस्,

m.

(

fr.

rt.

कृश्

for

कृष्

?

),

Ved.

‘bending

the

bow,

an

epithet

applied

to

a

good

archer,

(

generally

connected

with

अस्तृ,

‘an

archer,

though

sometimes

used

alone:

some

regard

Kṛśānu

as

a

divine

being,

either

similar

in

character

to

Rudra

or

this

god

himself

he

is

armed

with

the

lightning

and

defends

the

‘heavenly’

Soma

from

the

hawk,

who

tries

to

steal

and

bear

it

from

heaven

to

earth

)

a

N.

of

Agni

or

fire

fire

in

general

N.

of

a

plant,

Plumbago

Zeylanica

N.

of

an

archer

N.

of

a

Gandharva.

—कृशानु-रेतस्,

आस्,

m.

an

epithet

of

Śiva.

Macdonell English

कृशानु

kṛś-ānu,

Adjective.

shooting

well

Masculine.

bowman

🞄N.

of

a

celestial

bowman,

guardian

of

🞄Soma

ep.

of

Agni

fire.

Benfey English

कृशानु

कृश्

+

आनु,

Masculine.

1.

A

name

of

fire,

Bhartṛ.

2,

67.

2.

A

proper

name,

Chr.

297,

21

=

Rigv.

i.

112,

21.

Apte Hindi Hindi

कृशानुः

पुंलिङ्गम्

-

कृश

-

आनुक्

आग

Shabdartha Kaustubha Kannada

कृशानु

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಅಗ್ನಿ

/ಬೆಂಕಿ

निष्पत्तिः

कृश

(

तनूकरणे

)

-

"आनुक्"

(

उ०

४-२

)

व्युत्पत्तिः

कृश्यति

प्रयोगाः

"ऋचे

कृशानोर्न

हि

मन्त्रपूरमर्हन्ति

तेजांस्यपराणि

हव्यम्"

उल्लेखाः

कुमा०

१-५१

कृशानु

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಅಗ್ನಿದೇವತೆ

प्रयोगाः

"आखण्डलो

दण्डधरः

कृशानुः

पाशीति

नाथैः

ककुभां

चतुर्भिः"

उल्लेखाः

नैष०

१०-१०

कृशानु

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಚಿತ್ರಮೂಲದ

ಗಿಡ

कृशानु

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಹರಳು

ಗಿಡ

कृशानु

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಅಗ್ನಿದೇವತಾಕವಾದ

ಕೃತ್ತಿಕಾನಕ್ಷತ್ರ

कृशानु

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಸಂಖ್ಯೆ

L R Vaidya English

kfSAnu

{%

m.

%}

Fire,

गुरोः

कृशानुप्रतिमाद्विभेषि

R.ii.49,

vii.24,

x.74,

K.S.i.51.

Bhutasankhya Sanskrit

३,

अग्नि,

अनल,

आज्यभुक्,

आज्याश,

उषर्बुध,

काल,

कृशानु,

कृष्णवर्त्मन्,

क्रम,

गुण,

गुप्ति,

जगत्,

ज्योति,

ज्वलन,

ज्वाल,

तपन,

तृतीय,

त्रय,

त्रिकटु,

त्रिकाल,

त्रिगत,

त्रिगुण,

त्रिजगत्,

त्रिनेत्र,

त्रिपदी,

त्रैत,

दह,

दहन,

दीप्ति,

द्युति,

धाम,

नेत्र,

पद,

पावक,

पुं,

पुर,

पुरुष,

पुष्कर,

ब्रह्मन्,

भुवन,

रत्न,

राम,

रुद्राक्ष,

रोहित,

लोक,

लोचन,

वचन,

वह्नि,

विक्रम,

विष्णु,

विष्णुक्रम,

वृत्त,

वैश्वानर,

शक्ति,

शिखा,

शिखिन्,

शिवनेत्र,

शूल,

सप्तार्चि,

सहोदर,

हरनयन,

हरनेत्र,

हव्यभुक्,

हव्यवाहन,

हव्याश,

हुतभुज्,

हुतवह,

हुताश,

हुताशन,

होतृ

Bopp Latin

कृशानु

m.

ignis.

RAGH.

2.

49.

7.

21.

Indian Epigraphical Glossary English

kṛśānu

(

IE

7-1-2

),

‘three’.

Mahabharata English

Kṛśānu

=

Agni:

VIII,

†3402.

Purana English

कृशानु

/

KṚŚĀNU.

The

sage

who

stood

guard

over

soma

at

the

yajña

conducted

by

sage

kutsa.

(

ṛgveda,

Maṇḍala

1,

Anuvāka

16,

Sūkta

112

).

Vedic Reference English

Kṛśānu

appears

in

the

Rigveda

as

a

mythological

personage.^1

In

one

verse,

^2

however,

Roth^3

sees

in

this

word

the

name

of

a

bowman,

but

there

seems

no

reason

to

dissociate

this

passage

from

the

rest.

1

)

Macdonell,

Vedic

Mythology,

pp.

74,

112,

137

Hillebrandt,

Vedische

Mytho-

logie,

1,

448.

2

)

i.

112,

21.

3

)

St.

Petersburg

Dictionary,

s.v.,

4.

Amarakosha Sanskrit

कृशानु

पुं।

अग्निः

समानार्थकाः

अग्नि,

वैश्वानर,

वह्नि,

वीतिहोत्र,

धन्ञ्जय,

कृपीटयोनि,

ज्वलन,

जातवेदस्,

तनूनपात्,

बर्हि,

शुष्मन्,

कृष्णवर्त्मन्,

शोचिष्केश,

उषर्बुध,

आश्रयाश,

बृहद्भानु,

कृशानु,

पावक,

अनल,

रोहिताश्व,

वायुसख,

शिखावत्,

आशुशुक्षणि,

हिरण्यरेतस्,

हुतभुज्,

दहन,

हव्यवाहन,

सप्तार्चिस्,

दमुनस्,

शुक्र,

चित्रभानु,

विभावसु,

शुचि,

अप्पित्त,

धूमकेतु,

त्रेता,

तमोनुद्,

शिखिन्,

विरोचन,

धिष्ण्य,

बहुल,

वसु,

तमोपह

1।1।54।2।3

बर्हिः

शुष्मा

कृष्णवर्त्मा

शोचिष्केश

उषर्बुधः।

आश्रयाशो

बृहद्भानुः

कृशानुः

पावकोऽनलः॥

अवयव

==>

अग्निज्वाला,

अग्निकणः,

अग्नितापः,

अग्नेः_निर्गतज्वाला

पत्नी

==>

अग्नेः_प्रिया

सम्बन्धि2

==>

अरणिः

==>

बडवाग्निः,

वनवह्निः,

वज्राग्निः,

आकाशादिष्वग्निविकारः,

यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः,

गार्हपत्याग्निः,

आहवनीयाग्निः,

दक्षिणगार्हपत्याहवनीयाग्नयः,

संस्कृताग्निः,

अग्निनाम,

दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः,

करीषाग्निः

पदार्थ-विभागः

,

द्रव्यम्,

आत्मा,

देवता

Kalpadruma Sanskrit

कृशानुः,

पुंलिङ्गम्

(

कृश्यति

तनूकरोति

तृणकाष्ठादिवस्तु-जातमिति

“ऋतन्यञ्जीति”

उणां

इतिआनुक्

)

अग्निः

इत्यमरः

५७

(

यथा,

रघुः

२४

।“प्रदक्षिणप्रक्रमणात्

कृशानो-रुदर्च्चिषस्तन्मिथुनं

चकाशे”

चित्रकवृक्षः

इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

कृशानु

पुंलिङ्गम्

कृश--आनुक्

वह्नौ

चित्रकवृक्षे

अमरः

।तस्य

तन्नामकत्वात्

“तस्मिन्

कृशानुसाद्भूते”

भट्टिः

।३

सोमपालके

“इत्कृशानोरस्तुर्मनसाह

बिभ्युषा”

ऋ०९,

७७,

२,

“कृशानोः

सोमपालस्यः”

“कृशानुः

सोमपालःसव्यस्य

पदः”

ऐत०

ब्रा०

३,

२६,

भा०

“कृशानुरस्ता

मन-सा

भुरण्यन्”

ऋ०

४,

२७,

३,

“कृशानुरेतन्नामकः

सोमपालः”भा०

सव्यपार्श्वस्यरश्मिधारके

“कृशानो!

सव्याना-यच्छ”

ता०

व्रा०

“कृशानुर्नाम

सव्यपार्श्वस्थानां

रश्मीनांधारयितेति”

भा०

ततः

मत्वर्थे

गोषदा०

टन्

कृ-शानुक

वह्नियुक्ते

त्रीषु लिङ्गेषु

तद्गणे

कृशानुस्थाने

कृशाकुइति

वा

पाठः

कृशाकोश्च

वह्निरेवाऽर्थः

Capeller German

कृशा॑नु

gut

schießend

Masculine.

Bogenschütze

(

bes

ein

best.

mythischer

B.

)

Bein.

Agni's

Feuer.

Grassman German

kṛśā́nu,

a.,

bogenspannend

[

von

karś

=

karṣ,

BR.

]

2〉

m.,

Bogenspanner

3〉

Bezeichnung

eines

göttlichen

Schützen,

welcher

auf

den

somaraubenden

Falken

schiesst.

-us

ástā

{323,

3}.

-um

2〉

{890,

8}.

3〉

{112,

21}

(

ásane

).

-os

ástur

{155,

2}

{789,

2}.

Burnouf French

कृशानु

कृशानु

masculine

le

feu.

Plumbago

zeylanica,

bot.

कृचानुरेतस्

masculine

[

qui

a

le

feu

pour

semence

]

Śiva.

Stchoupak French

कृशानु-

Masculine.

feu.

°शकल-

Masculine.

étincelle.