Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

त्रैत (traita)

 
Capeller Eng English

त्रैत॑

masculine

trilling.

Spoken Sanskrit English

त्रैत

traita

Masculine

triplet

त्रैत

traita

Neuter

relating

to

trita

Apte English

त्रैतम्

[

traitam

],

Vedic.

A

triad.

Apte 1890 English

त्रैतं

Ved.

A

triad.

Monier Williams Cologne English

त्रैत॑

masculine gender.

(

from.

त्रित॑

)

a

triplet

(

one

of

three

at

a

birth

),

taittirīya-saṃhitā

ii,

1,

1,

6

maitrāyaṇī-saṃhitā

ii,

5,

1

त्रैत॑

neuter gender.

‘relating

to

Trita’,

nalopākhyāna

of

a

Sāman,

tāṇḍya-brāhmaṇa

xiv

lāṭyāyana

vii,

3.

Monier Williams 1872 English

त्रैत,

अम्,

n.

(

fr.

त्रेता

),

Ved.

a

triad,

a

collec-

tion

of

three,

the

aggregate

of

three,

triplicity

(

fr.

त्रित

),

N.

of

a

Sāman.

Bhutasankhya Sanskrit

३,

अग्नि,

अनल,

आज्यभुक्,

आज्याश,

उषर्बुध,

काल,

कृशानु,

कृष्णवर्त्मन्,

क्रम,

गुण,

गुप्ति,

जगत्,

ज्योति,

ज्वलन,

ज्वाल,

तपन,

तृतीय,

त्रय,

त्रिकटु,

त्रिकाल,

त्रिगत,

त्रिगुण,

त्रिजगत्,

त्रिनेत्र,

त्रिपदी,

त्रैत,

दह,

दहन,

दीप्ति,

द्युति,

धाम,

नेत्र,

पद,

पावक,

पुं,

पुर,

पुरुष,

पुष्कर,

ब्रह्मन्,

भुवन,

रत्न,

राम,

रुद्राक्ष,

रोहित,

लोक,

लोचन,

वचन,

वह्नि,

विक्रम,

विष्णु,

विष्णुक्रम,

वृत्त,

वैश्वानर,

शक्ति,

शिखा,

शिखिन्,

शिवनेत्र,

शूल,

सप्तार्चि,

सहोदर,

हरनयन,

हरनेत्र,

हव्यभुक्,

हव्यवाहन,

हव्याश,

हुतभुज्,

हुतवह,

हुताश,

हुताशन,

होतृ

Vachaspatyam Sanskrit

त्रैत

पुंलिङ्गम्

त्रीन्

वत्सान्

तनोति

युगपत्

तन--बा०

त्रितोगर्भभेदस्तत्र

भवः

अण्

युगपज्जन्माधायकगर्भजाते

पशौ

।“रूपेणैवावरुद्धे

सौमापौष्णं

त्रैतमालभेत

पशुकामोद्वौ

वा

अजायै

स्तनौ

नानैव

द्वावभिजायेते

ऊर्जं

पुष्टिंतृतीयः”

तै०

स०

“त्रयाणां

वत्सानां

युगप-ज्जातानां

तः

समुदायस्त्रितः

तत्र

भवस्त्रैतः

तेषामन्य-तमः

इत्यर्थः

त्रयाणामुत्पत्तौ

प्रयोजनमेवमुन्नेयम्

अजायास्तावद्द्वौ

स्तनौ

प्रसिद्धौ

तौ

नानैव

पृथगेव

पातुंद्वौ

वत्सौ

जायेते

मातृरूपायामजायां

येयमूर्क्

पयःसारंया

शरीरगता

पुष्टिस्तदुभयं

ख्यापयितुं

तृतीयोवत्स

उत्पन्नः

द्वावेव

हि

सर्वत्र

जायेते

तृतीयस्तु

क्वचि-देव

तथा

सति

यस्यां

तृतीयो

जातस्तस्याः

शरीरे

वीर्य्या-धिक्यं

पुष्ट्याधिक्यञ्चास्तीति

लक्षयितुं

शक्यते”

भा०अत्र

भाष्ये

समुदेत्यस्मिन्

इत्याधारे

अग्वि

गर्भपरतेतिबोध्यम्

Capeller German

त्रैत॑

Masculine.

Drilling.