Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सप्तार्चि (saptArci)

 
Monier Williams Cologne English

सप्तार्चि

masculine gender.

fire

(

equal, equivalent to, the same as, explained by.

next

),

rāmāyaṇa

mārkaṇḍeya-purāṇa

Bhutasankhya Sanskrit

३,

अग्नि,

अनल,

आज्यभुक्,

आज्याश,

उषर्बुध,

काल,

कृशानु,

कृष्णवर्त्मन्,

क्रम,

गुण,

गुप्ति,

जगत्,

ज्योति,

ज्वलन,

ज्वाल,

तपन,

तृतीय,

त्रय,

त्रिकटु,

त्रिकाल,

त्रिगत,

त्रिगुण,

त्रिजगत्,

त्रिनेत्र,

त्रिपदी,

त्रैत,

दह,

दहन,

दीप्ति,

द्युति,

धाम,

नेत्र,

पद,

पावक,

पुं,

पुर,

पुरुष,

पुष्कर,

ब्रह्मन्,

भुवन,

रत्न,

राम,

रुद्राक्ष,

रोहित,

लोक,

लोचन,

वचन,

वह्नि,

विक्रम,

विष्णु,

विष्णुक्रम,

वृत्त,

वैश्वानर,

शक्ति,

शिखा,

शिखिन्,

शिवनेत्र,

शूल,

सप्तार्चि,

सहोदर,

हरनयन,

हरनेत्र,

हव्यभुक्,

हव्यवाहन,

हव्याश,

हुतभुज्,

हुतवह,

हुताश,

हुताशन,

होतृ

Wordnet Sanskrit

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Kalpadruma Sanskrit

सप्तार्च्चिः,

[

स्

]

पुंलिङ्गम्

(

सप्त

अर्च्चींसि

यस्य

)अग्निः

(

यथा,

रघुः

१०

२१

।“सप्तसामोपगीतं

त्वां

सप्तार्णवजलेशयम्

।सप्तार्च्चिर्मुखमाचक्षुः

सप्तलोकैकसंश्रयम्

)चित्रकवृक्षः

इत्यमरः

शनिग्रहः

इतिहेमचन्द्रः

क्रूरचक्षुषि,

त्रि

इति

मेदिनी

अग्नेः

सप्तानामर्च्चिषां

नामानि

सप्तजिह्वशब्देद्रष्टव्यानि