Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

त्रिकटु (trikaTu)

 
Shabda Sagara English

त्रिकटु

Masculine.

(

-टुः

)

The

aggregate

of

three

spices,

viz.

black

and

long

pep-

per,

and

dry

ginger.

Etymology

त्रि

three,

or

three-fold,

and

कटु

pungent,

(

as

a

spice.

)

Yates English

त्रि-कटु

(

टुः

)

2.

Masculine.

The

aggregate

of

three

spices,

black

and

long

pepper

and

dry

ginger.

Spoken Sanskrit English

त्रिकटु

trikaTu

Neuter

3

spices

Wilson English

त्रिकटु

Masculine.

(

-टुः

)

The

aggregate

of

three

spices,

viz.

black

and

long

pepper,

and

dry

ginger.

Etymology

त्रि

three,

or

three-fold,

and

कटु

pungent,

(

as

a

spice.

)

Monier Williams Cologne English

त्रि—कटु

neuter gender.

the

3

spices

(

black

and

long

pepper

and

dry

ginger

),

suśruta

confer, compare.

कटु-त्रय.

Apte Hindi Hindi

त्रिकटु

नपुंलिङ्गम्

त्रि-कटु

-

"सोंठ,

पीपर

और

मिर्च

का

समाहार"

Shabdartha Kaustubha Kannada

त्रिकटु(

)

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಸ್ಹುಂಠಿ

ಹಿಪ್ಪಲಿ

ಮತ್ತು

ಮೆಣಸು

निष्पत्तिः

स्वार्थे

"कः"

व्युत्पत्तिः

त्रयाणां

कटुरसानां

समाहारः

प्रयोगाः

"त्रिकटुकमजमोदा

सैन्धवं

जीरके

द्वे

समधरणधृतानामष्टमो

हिङ्गुभागः

प्रथमकबलभुक्तं

सर्पिषा

युक्तमेतत्

जनयति

जठराग्निं

वातपित्तं

निहन्ति

॥"

Bhutasankhya Sanskrit

३,

अग्नि,

अनल,

आज्यभुक्,

आज्याश,

उषर्बुध,

काल,

कृशानु,

कृष्णवर्त्मन्,

क्रम,

गुण,

गुप्ति,

जगत्,

ज्योति,

ज्वलन,

ज्वाल,

तपन,

तृतीय,

त्रय,

त्रिकटु,

त्रिकाल,

त्रिगत,

त्रिगुण,

त्रिजगत्,

त्रिनेत्र,

त्रिपदी,

त्रैत,

दह,

दहन,

दीप्ति,

द्युति,

धाम,

नेत्र,

पद,

पावक,

पुं,

पुर,

पुरुष,

पुष्कर,

ब्रह्मन्,

भुवन,

रत्न,

राम,

रुद्राक्ष,

रोहित,

लोक,

लोचन,

वचन,

वह्नि,

विक्रम,

विष्णु,

विष्णुक्रम,

वृत्त,

वैश्वानर,

शक्ति,

शिखा,

शिखिन्,

शिवनेत्र,

शूल,

सप्तार्चि,

सहोदर,

हरनयन,

हरनेत्र,

हव्यभुक्,

हव्यवाहन,

हव्याश,

हुतभुज्,

हुतवह,

हुताश,

हुताशन,

होतृ

Amarakosha Sanskrit

त्रिकटु

नपुं।

शुण्ठीपिप्पलिमरीचिकानां_समाहारः

समानार्थकाः

त्रिकटु,

त्र्यूषण,

व्योष

2।9।111।2।1

गोलोमी

भूतकेशो

ना

पत्राङ्गं

रक्तचन्दनम्.

त्रिकटु

त्र्यूषणं

व्योषं

त्रिफला

तु

फलत्रिकम्.।

पदार्थ-विभागः

पक्वम्

Kalpadruma Sanskrit

त्रिकटु,

क्लीबम्

(

त्रयाणां

कटूनां

शुण्ठीमरीचपिप्प-लीनांसमाहारः

)

मिश्रितशुण्ठीमरीचपिप्पल्यः

।तत्पर्य्यायः

त्र्युषणम्

व्योषम्

इत्यमरः

।२

१०

१११

कटुत्रयम्

कटुत्रिकम्

।अस्य

गुणाः

दीपनत्वम्

श्वासकासत्वगामय-गुल्ममेहकफस्थौल्यमेदःश्लीपदपीनसनाशित्वञ्च

।इति

राजनिर्घण्टः

तन्नामगुणाः

।“विश्वोपकुल्या

मरिचं

त्रयं

त्रिकटु

कथ्यते

।कटुत्रयन्तु

त्रिकटु

त्र्युषणं

व्योषमुच्यते

त्र्युषणं

दीपनं

हन्ति

श्वासकासत्वगामयान्

।गुल्ममेहकफस्थौल्यमेदःश्लीपदपीनसान्

”इति

भावप्रकाशः

Vachaspatyam Sanskrit

त्रिकटु

नपुंलिङ्गम्

त्रयाणां

कटुरसानां

समाहारः

मिलितेषुशुण्ठीपिप्पलीमरिचेषु

हेम०

“विश्वोपकुल्यामरिचंत्रयं

त्रिकटु

कथ्यते

त्र्यूषणं

दीपनं

हन्ति

श्वासकासत्वगामयान्

गुल्ममेहकफस्थौल्य

मेदश्लीपदपोनसान्”भावप्र०

Burnouf French

त्रिकटु

त्रिकटु

masculine

(

कटु

)

les

trois

épices

[

poivre

noir,

poivre

long,

gingembre

].