Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कृशानुः (kRzAnuH)

 
Apte English

कृशानुः

[

kṛśānuḥ

],

[

कृश्

आनुक्

Uṇâdisūtras.

4.2

]

Fire

गुरोः

कृशानुप्रति-

माद्बिभेषि

Raghuvamsa (Bombay).

2.49

7.24

1.74

Kumârasambhava (Bombay).

1.51

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

2.17.Comp.

-यन्त्रम्

(

Equal or equivalent to, same as.

अग्नियन्त्रम्

)

a

cannon

अथ

सपदि

कृशा-

नुयन्त्रगोलैः

......Śiva.

B.28.85.

-रेतस्

Masculine.

an

epithet

of

Śiva.

Apte 1890 English

कृशानुः

[

कृश्

आनुक्

Uṇ.

4.

2

]

Fire

गुरोः

कृशानुप्रतिमाद्विभषि

R.

2.

49

7.

24

10.

74

Ku.

1.

51

Bh.

2.

107.

Comp.

रेतस्

m.

an

epithet

of

Śiva.

Apte Hindi Hindi

कृशानुः

पुंलिङ्गम्

-

कृश

-

आनुक्

आग

Wordnet Sanskrit

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Synonyms

अग्निः,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

कविः

(Noun)

तेजःपदार्थविशेषः।

"पर्वते

दृश्यमानः

धूमः

अग्नेः

सूचकः।"

Kalpadruma Sanskrit

कृशानुः,

पुंलिङ्गम्

(

कृश्यति

तनूकरोति

तृणकाष्ठादिवस्तु-जातमिति

“ऋतन्यञ्जीति”

उणां

इतिआनुक्

)

अग्निः

इत्यमरः

५७

(

यथा,

रघुः

२४

।“प्रदक्षिणप्रक्रमणात्

कृशानो-रुदर्च्चिषस्तन्मिथुनं

चकाशे”

चित्रकवृक्षः

इति

राजनिर्घण्टः