Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ज्योतिः (jyotiH)

 
Monier Williams Cologne English

ज्योतिः

in

comp.

for

°तिस्.

Hindi Hindi

प्रकाश

Wordnet Sanskrit

Synonyms

मेथिनी,

मेथी,

दीपनी,

बहुपुत्रिका,

बोधिनी,

गन्धबीजा,

ज्योतिः,

गन्धफला,

वल्लरी,

चन्द्रिका,

मन्था,

मिश्रपुष्पा,

केरवी,

कुञ्चिका,

बहुपर्णी,

पीतबीजा

(Noun)

एकस्य

क्षुपविशेषस्य

बीजम्।

"मेथिन्याः

उपयोगः

व्यञ्जनरूपेण

क्रियते।"

Synonyms

मेथिका,

मेथिनी,

मेथी,

दीपनी,

बहुपुत्रिका,

बोधिनी,

गन्धबीजा,

ज्योतिः,

गन्धफला,

वल्लरी,

चन्द्रिका,

मन्था,

मिश्रपुष्पा,

केरवी,

कुञ्चिका,

बहुपर्णी,

पीतबीजा

(Noun)

एकः

क्षुपः

यस्य

पर्णानां

शाकं

क्रियते।

"सः

गृहस्य

पृष्ठभागे

एकस्मिन्

लघुखण्डे

मेथिकाम्

अवपत्।"

Synonyms

प्रकाशः,

द्युतिः,

दीप्तिः,

तेजः,

प्रदीपः,

ज्योतिः,

ज्योतिः,

प्रभा,

आभा,

छविः,

आलोकः,

रुचिः,

रुच्,

कान्तिः,

छटा,

निभा,

भा,

भाः,

छाया,

त्विषा,

त्विष्,

शोचिः,

शोभा,

वर्चः,

महः,

द्योतः,

दूशानम्,

मरीचिः,

झल्लिका

(Noun)

सा

शक्तिः

तत्त्वं

वा

यया

अन्यानि

वस्तूनि

दृग्गोचराणि

भवन्ति।

"सूर्यस्य

आगमनेन

दिशः

प्रकाशेण

कास्यन्ति।"

Synonyms

ग्रहः,

खगः,

खेचरः,

विहगः,

भ्रमन्,

तारा,

तारका,

तारकम्,

ज्योतिः,

ज्योतिष्कः

(Noun)

खगोलीयपिण्डः

यः

सूर्यं

परितः

परिभ्रमति।

"पृथ्वी

सूर्यमालायाः

तृतीयः

ग्रहः

अस्ति।"

Kalpadruma Sanskrit

ज्योतिः,

[

स्

]

क्लीबम्

(

ज्युतृ

दीप्तौ

+

इसिः

यद्बा,

द्युत

दीप्तौ

+

“द्युतेरिसिन्नादेश्च

जः

।”

उणां

।२

१११

इति

इसिन्

दस्य

जः

)

दृष्टिः

।नक्षत्रम्

(

यथा,

“ज्योतींष्यग्निञ्चामेध्यमशस्तञ्चनाभिवीक्षेत

इति

चरके

सूत्रस्थानेऽष्टमे-ऽध्याये

)

प्रकाशः

इति

मेदिनी

से,

२३

ज्योतिः,

[

स्

]

पुंलिङ्गम्

(

ज्योतते

इति

ज्युतृ

+

कर्त्तरिइसिः

द्युत

+

इसिन्

वा

)

अग्निः

(

यथा,

--“तस्यान्तरेण

नाभेस्तु

ज्योतिः

स्थानं

ध्रुवं

स्मृतम्

।तदा

धमति

वातस्तु

देहस्तेनास्य

वर्द्धते

”इति

सुश्रुते

शारीरस्थाने

चतुर्थेऽध्याये

)सूर्य्यः

इति

मेदिनी

से,

२२

मेथिका

इतिराजनिर्घण्टः

(

विष्णः

यथा,

महाभारते१३

१४९

७९

।“स्वक्षः

स्वङ्गः

शतानन्दी

नन्दिर्ज्योतिगणेश्वरः

)