Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

त्रिगुणम् (triguNam)

 
Spoken Sanskrit English

त्रिगुणम्

-

triguNam

-

Indeclinable

-

in

three

ways

त्रिगुणम्

-

triguNam

-

Indeclinable

-

in

3

ways

Monier Williams Cologne English

त्रि—गुणम्

indeclinable, either an indeclinable participle or an adverb or a case used adverbially.

in

3

ways,

caraṇa-vyūha

Apte Hindi Hindi

त्रिगुणम्

नपुंलिङ्गम्

त्रि-गुणम्

-

प्रधान

Wordnet Sanskrit

Synonyms

त्रिगुणम्

(Noun)

मञ्चनिर्माणस्य

प्रकारः

यस्मिन्

त्रीन्

गुणान्

वयन्ति।

"सः

मञ्चे

त्रिगुणं

वयति।"

Synonyms

त्रिगुणितम्,

त्रिगुणम्

(Noun)

वस्त्वादीनां

मात्रायाः

तावती

द्विगुणा

अधिका

मात्रा

यावती

सा।

"त्रयाणां

त्रिगुणितम्

नवं

भवति।"