Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शिशुमारः (zizumAraH)

 
Apte Hindi Hindi

शिशुमारः

पुंलिङ्गम्

शिशुः-मारः

-

सूँस

नाम

का

जलजन्तु

Wordnet Sanskrit

Synonyms

अम्बुकण्टकः,

अम्बुकिरातः,

मकरः,

कुम्भीरः,

घण्टिकः,

शिशुमारः

(Noun)

मकर्याः

इव

जलजन्तुविशेषः

यस्य

नासा

मकर्याः

अपेक्षया

लघुः

भवति।

"अम्बुकण्टकः

मकरश्च

समानमेव

इति

जनाः

चिन्तयन्ति।"

Synonyms

मकरः,

शिशुमारः,

अम्बुकीशः,

अम्बुकूर्मः,

चुलुकी

(Noun)

बृहद्

जलजन्तुः।

"मकरः

अतीव

भयकरः

अस्ति।"

Kalpadruma Sanskrit

शिशुमारः,

पुंलिङ्गम्

(

शिशून्

मारयतीति

मृ

+

णिच्

+अण्

)

जलजन्तुभेदः

शोँष

इति

शुशुक्इति

ख्यातः

इत्यमरभरतौ

(

यथा,

वाजसनेयसंहितायाम्

२४

३०

।“नीलङ्गोः

कृमिः

समुद्राय

शिशुमारो

हिमवतेहस्ती

*

)

अस्य

पर्य्यायः

शिशुकशब्देद्रष्टव्यः

अस्य

गणना

गुणाश्च

पादिशब्देद्रष्टव्याः

तारात्मकाच्युतः

इति

मेदिनी

तद्विवरणं

यथा,

--“शिशुमारस्तु

यः

प्रोक्तः

ध्रुवो

यत्र

तिष्ठति

।सन्निवेशञ्च

तस्यापि

शृणुष्व

मुनिसत्तम

यदह्ना

कुरुते

पापं

दृष्ट्वा

तन्निशि

मुच्यते

।तावत्यश्चै

तारास्ताः

शिशुमाराश्रिता

दिवि

तावन्त्येव

तु

वर्षाणि

जीवन्त्यभ्यधिकानि

तु

।उत्तानपादस्तस्याथ

विज्ञेयोऽप्युत्तरो

हनुः

यक्षोऽधरश्च

विज्ञेयो

धर्म्मो

मूर्द्धानमाश्रितः

।हृदि

नारायणश्चास्ते

अश्विनौ

पूर्व्वपादयोः

वरुणश्चार्य्यमा

चैव

पश्चिमे

तस्य

सक्थिनी

।शिश्नं

संवत्सरस्तस्य

मित्रोऽपानं

समाश्रितः

पुच्छेऽग्निश्च

महेन्द्रश्च

कश्यपोऽथ

ततो

ध्रुवः

।तारका

शिशुमारस्य

नास्तमेति

चतुष्टयम्

इत्येष

सन्निवेशोऽयं

पृथिव्यां

ज्योतिषां

तथा

।द्वीपानामुदधीनाञ्च

पर्व्वतानाञ्च

कीर्त्तितः

वर्षाणाञ्च

नदीनाञ्च

ये

तेषु

वसन्ति

वै

।तैषां

स्वरूपमाख्यातं

संक्षेपः

श्रूयतां

पुनः

पदन्तु

वैष्णवः

कायस्ततो

विप्र

वसुन्धरा

।पद्माकारा

समुद्भूता

पर्व्वताब्ध्यादिसंयुता

ज्योतींषि

विष्णुर्भुवनानि

विष्णु-र्वनानि

विष्णुर्विदिशो

दिशश्च

।नद्यः

समुद्राश्च

एव

सर्व्वंयदस्ति

यन्नास्ति

विप्रवर्य्य

ज्ञानस्वरूपो

भगवान्

यतोऽसावशेषमूर्त्तिर्न

तु

वस्तुभूतः

।ततो

हि

शैलाब्धिधरादिभेदान्जानीहि

विज्ञानविज्म्भितानि

यदा

हि

शुद्धं

निजरूपसर्व्वंकर्म्मक्षये

ज्ञानमयास्तदोषम्

।तदा

हि

सङ्कल्पतरोः

फलानिभवन्ति

नो

वस्तुषु

वस्तुभेदाः

महोघटत्वं

घटतः

कपालिकाकपालिकाचूर्णरजस्ततोऽप्यनुः

।जनैः

स्वकर्म्मस्तिमितात्मनिश्चयै-सलक्ष्यते

वस्तु

किमत्र

वस्तु

”इति

विष्णुपुराणे

अंशे

१२

अध्यायः

*

अपि

“केचिदेतज्ज्योतिरनीकं

शिशुमार-संस्थानेन

भगवतो

वासुदेवस्य

योगधारणाया-मनुवर्णयन्ति

यस्य

पुच्छाग्रेऽवाक्शिरसःकुण्डलीभूतदेहस्य

घ्रुव

उपकॢप्तः

तस्यलाङ्गूले

प्रजापतिः

अग्निरिन्द्रो

धर्म्म

इतिपुच्छमूले

धाता

विधाता

कट्यां

सप्तर्षयः

तस्य

दक्षिणावर्त्तकुण्डलीभूतशरीरस्य

यान्यु-दगयनानि

दक्षिणपार्श्वे

नक्षत्राणि

उपकल्प-यन्ति

दक्षिणायनानि

तु

सव्ये

यथा

शिशु-मारस्य

कुण्डलाभोगसन्निवेशस्य

पार्श्वयोरुभयो-रप्यवयवाः

समसंख्या

भवन्ति

पृष्ठे

त्वजवीथीआंकाशगङ्गा

चोदरतः

पुनर्व्वसुपुष्यौ

दक्षिण-वामयोः

श्रोण्योराद्राश्लेषा

दक्षिणवामयोःपादयोरभिजिदुत्तराषाढे

दक्षिणवामयोर्नासि-कयोर्ययासंख्यं

श्रवणपूर्वाषाढे

दक्षिणवामयो-र्लोचनयोर्धनिष्ठामूलञ्च

दक्षिणवामयोः

कर्णयोर्मघादीन्यष्टनक्षत्राणि

दक्षिणायनानि

वाम-पार्श्ववध्निषु

युञ्जीत

वध्निषु

अस्थिषु

तथैवमृगशीर्षादीन्युदगयनानि

दक्षिणपार्श्वेषु

प्रातिलोम्येन

युञ्जीत

शतभिषा

ज्येष्ठे

स्कन्धयो-र्दक्षिणवामयोर्न्यसेत्

उत्तराहनावगस्त्यः

अध-राहनौ

यमः

मुखे

चाङ्गारकः

शनैश्चर

उपस्थेबृहस्पतिः

ककुदि

वक्षस्यादित्यो

हृदये

नारा-यणो

मनसि

चन्द्रो

नाभ्यामुशनास्तनयोरश्विनौबुधः

प्राणापानयो

राहुर्गले

केतवः

सर्व्वाङ्गेषुरामसु

सर्व्वे

तारागणाः

एतदुहैव

भगवतोविष्णोः

सर्व्वदेवतामयं

रूपमहरहः

सन्ध्यायांप्रयतो

वाग्यतो

निरीक्षमाण

उपतिष्ठेत

नमोनमो

ज्योतिर्लोकाय

कालायनायानिमिषांपतये

महापुरुषायाभिधीमहीति

।ग्रहर्क्षतारामयमाधिदैविकंपापापहं

मन्त्रकृतां

त्रिकालम्

।नमस्यतः

स्मरतो

वा

त्रिकालंनश्येत

तत्कालजमाशु

पापम्

”इति

श्राभागवते

स्कन्धे

शिशुमारसंस्थानम्२३

अध्यायः