Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अम्बुकण्टकः (ambukaNTakaH)

 
Apte Hindi Hindi

अम्बुकण्टकः

पुंलिङ्गम्

अम्बु-कण्टकः

-

घड़ियाल

E Bharati Sampat Sanskrit

(

पुं

)

अम्बुनि

कण्टकम्

इव

मकरः,

नक्रः।

‘नक्रस्तु

वार्भटः

स्यादम्बुकिरातोऽम्बुकण्टकः’

त्रिका०।

Wordnet Sanskrit

Synonyms

अम्बुकण्टकः,

अम्बुकिरातः,

मकरः,

कुम्भीरः,

घण्टिकः,

शिशुमारः

(Noun)

मकर्याः

इव

जलजन्तुविशेषः

यस्य

नासा

मकर्याः

अपेक्षया

लघुः

भवति।

"अम्बुकण्टकः

मकरश्च

समानमेव

इति

जनाः

चिन्तयन्ति।"

Synonyms

कुम्भीरः,

नक्रः,

कुम्भीलः,

गिलग्राहः,

महाबलः,

वार्भटः,

अम्बकिरातः,

अम्बुकण्टकः

(Noun)

जलजन्तुविशेषः

"जले

कुम्भीरात्

रक्षतु।

/"गर्दभत्वन्तु

संप्राप्यदशवर्षाणि

जीवति।

संवत्सरन्तु

कुम्भीरस्ततो

जायेत

मानवः।।"

Kalpadruma Sanskrit

अम्बुकण्टकः,

पुंलिङ्गम्

(

अम्बुनि

जले

कण्टकैव,

सादृ-श्यार्थे

कन्

)

कुम्भीरः

इति

त्रिकाण्डशेषः