Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कुम्भीरः (kumbhIraH)

 
Apte English

कुम्भीरः

[

kumbhīrḥ

],

1

A

shark.

Crocodile

संवत्सरं

तु

कुम्भीर-

स्ततो

जायेत

मानवः

Mahâbhârata (Bombay).

*

13.111.59.

Apte Hindi Hindi

कुम्भीरः

पुंलिङ्गम्

-

कुम्भिन्

-

ईर्

-

अण्

घड़ियाल

Wordnet Sanskrit

Synonyms

अम्बुकण्टकः,

अम्बुकिरातः,

मकरः,

कुम्भीरः,

घण्टिकः,

शिशुमारः

(Noun)

मकर्याः

इव

जलजन्तुविशेषः

यस्य

नासा

मकर्याः

अपेक्षया

लघुः

भवति।

"अम्बुकण्टकः

मकरश्च

समानमेव

इति

जनाः

चिन्तयन्ति।"

Synonyms

कुम्भीरः,

नक्रः,

कुम्भीलः,

गिलग्राहः,

महाबलः,

वार्भटः,

अम्बकिरातः,

अम्बुकण्टकः

(Noun)

जलजन्तुविशेषः

"जले

कुम्भीरात्

रक्षतु।

/"गर्दभत्वन्तु

संप्राप्यदशवर्षाणि

जीवति।

संवत्सरन्तु

कुम्भीरस्ततो

जायेत

मानवः।।"

Kalpadruma Sanskrit

कुम्भीरः,

पुंलिङ्गम्

(

कुम्भिनं

हस्तिनमपि

ईरयति

ईर+

“कर्म्मण्यण्”

)

जलजन्तुविशेषः

।कुमीरं

इति

भाषा

तत्पर्य्यायः

नक्रः

इत्य-मरः

१०

२१

कुम्भीलः

इति

तट्टीका

गिलग्राहः

महाबलः

इति

राजनिर्घण्टः

वार्भटः

अम्बुकिरातः

अम्बुकण्टकः

।इति

शब्दरत्नावली

(

यथा,

महाभारते

१३

१११

५८

।“गर्दभत्वन्तु

संप्राप्य

दशवर्षाणि

जीवति

।संवत्सरन्तु

कुम्भीरस्ततो

जायेत

मानवः”

)