Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अम्बुकिरातः (ambukirAtaH)

 
Apte Hindi Hindi

अम्बुकिरातः

पुंलिङ्गम्

अम्बु-किरातः

-

घड़ियाल

E Bharati Sampat Sanskrit

(

पुं

)

अम्बुनि

किरातः

इव

हिंस्रः।

मकरः,

नक्रः।

‘नक्रस्तु

वार्भटः

स्यादम्बुकिरातः’

त्रिका०।

Wordnet Sanskrit

Synonyms

अम्बुकण्टकः,

अम्बुकिरातः,

मकरः,

कुम्भीरः,

घण्टिकः,

शिशुमारः

(Noun)

मकर्याः

इव

जलजन्तुविशेषः

यस्य

नासा

मकर्याः

अपेक्षया

लघुः

भवति।

"अम्बुकण्टकः

मकरश्च

समानमेव

इति

जनाः

चिन्तयन्ति।"

Kalpadruma Sanskrit

अम्बुकिरातः,

पुंलिङ्गम्

(

अम्बुनि

जले

किरातः

व्याध

इव

)कुम्भोरः

इति

त्रिकाण्डशेषः