Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चुलुकी (culukI)

 
Schmidt Nachtrage zum Sanskrit Worterbuch German

चुलुकी

mit

कृ

auch:

verschwinden

machen,

Bhām.

V.

1,

120.

°चुलुकी

=

शिशुमारी,

S

II,

216,

2.

Wordnet Sanskrit

Synonyms

मकरः,

शिशुमारः,

अम्बुकीशः,

अम्बुकूर्मः,

चुलुकी

(Noun)

बृहद्

जलजन्तुः।

"मकरः

अतीव

भयकरः

अस्ति।"

Kalpadruma Sanskrit

चुलुकी,

[

न्

]

पुंलिङ्गम्

(

चुलुक

ऊर्द्धोन्नतिर्विद्यतेऽस्य

।चुलुक

+

इनिः

)

शिशुमाराकृतिमत्स्यः

इतिशब्दरत्नावली

(

यथा,

वाभटे

सूत्रस्थाने

५८

।“चुलुकी

नक्रमकरशिशुमारतिमिङ्गिलाः

।राजीचिलिचिमाद्याश्च

मांसमित्याहुरष्टधा

)