Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अम्बुकूर्मः (ambukUrmaH)

 
Apte Hindi Hindi

अम्बुकूर्मः

पुंलिङ्गम्

अम्बु-कूर्मः

-

कछुवा

E Bharati Sampat Sanskrit

(

पुं

)

अम्बुनः

कूर्मः

जलकूर्मः,

शिशुमारः।

‘शिशुमारस्त्वम्बुकूर्मः’

हैमः।

Wordnet Sanskrit

Synonyms

मकरः,

शिशुमारः,

अम्बुकीशः,

अम्बुकूर्मः,

चुलुकी

(Noun)

बृहद्

जलजन्तुः।

"मकरः

अतीव

भयकरः

अस्ति।"