Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

घण्टिकः (ghaNTikaH)

 
Apte English

घण्टिकः

[

ghaṇṭikḥ

],

The

alligator

Bhāvapra

5.1.39.

Apte Hindi Hindi

घण्टिकः

पुंलिङ्गम्

-

घण्ट+ठञ्

"घड़ियाल,

मगरमच्छ"

Wordnet Sanskrit

Synonyms

अम्बुकण्टकः,

अम्बुकिरातः,

मकरः,

कुम्भीरः,

घण्टिकः,

शिशुमारः

(Noun)

मकर्याः

इव

जलजन्तुविशेषः

यस्य

नासा

मकर्याः

अपेक्षया

लघुः

भवति।

"अम्बुकण्टकः

मकरश्च

समानमेव

इति

जनाः

चिन्तयन्ति।"