Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अम्बुकीशः (ambukIzaH)

 
Apte Hindi Hindi

अम्बुकीशः

पुंलिङ्गम्

अम्बु-कीशः

-

कछुवा

E Bharati Sampat Sanskrit

(

पु

)

अम्बुनि

कीशः

इव

जलकूर्मः।

‘जलकूर्मस्त्वम्बुकीशो

वसाढ्यः

शिशुकश्च

सः’

त्रिका०।

Wordnet Sanskrit

Synonyms

मकरः,

शिशुमारः,

अम्बुकीशः,

अम्बुकूर्मः,

चुलुकी

(Noun)

बृहद्

जलजन्तुः।

"मकरः

अतीव

भयकरः

अस्ति।"

Kalpadruma Sanskrit

अम्बुकीशः

पुंलिङ्गम्

(

अम्बनि

कीशः

वानर

इव

)

शिशु-मारजन्तुः

इति

हेमचन्द्रः

शुशुक

इति

भाषा