Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मकरः (makaraH)

 
Apte English

मकरः

[

makarḥ

],

[

मं

विषं

किरति

कॄ-अच्

Tv.

]

A

kind

of

seaanimal,

a

crocodile,

shark

झषाणां

मकरश्चास्मि

Bhagavadgîtâ (Bombay).

1.31

मकरवक्त्र

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

2.4.

(

Makara

is

regarded

as

an

emblem

of

Cupid

Compare.

comps.

below

).

The

sign

Capricornus

of

the

zodiac.

An

array

of

troops

in

the

form

of

a

Makara

दण्डव्यूहेन

तन्मार्गं

यायात्तु

शकटेन

वा

वराहमकराभ्यां

वा

...

Manusmṛiti.

7.187

Śukra.

4.11.

An

ear-ring

in

the

shape

of

a

Makara.

The

hands

folded

in

the

form

of

a

Makara.

Name.

of

one

of

the

nine

treasures

of

Kubera.

The

tenth

arc

of

thirty

degrees

in

any

circle.

Compound.

-अङ्कः

an

epithet

of

the

god

of

love.

the

ocean.

-अश्वः

an

epithet

of

Varuṇa.

-आकरः,

-आवासः

the

ocean

प्रविश्य

मकरावासं

यादोगणनिषेवितम्

Mahâbhârata (Bombay).

*

7.11.19.

आलयः

the

ocean.

a

symbolical

expression

for

the

number

'four'.

-आसनम्

a

kind

of

Āsana

in

yoga

मकरासनमावक्ष्ये

वायूनां

स्तम्भकारणात्

पृष्ठे

पादद्वयं

बद्ध्वा

हस्ताभ्यां

पृष्ठबन्धनम्

Rudrayāmala.

-कुण्डलम्

an

ear-ring

in

the

shape

of

a

Makara

हेमाङ्गदलसद्-

बाहुः

स्फुरन्मकरकुण्डलः

(

रराज

)

Bhágavata (Bombay).

8.15.9.

-केतनः,

-केतुः,

-केतुमत्

Masculine.

epithets

of

the

god

of

love.

ध्वजः

an

epithet

of

the

god

of

love

संप्राप्तं

मकरध्वजेन

मथनं

त्वत्तो

मदर्थे

पुरा

Ratnâvalî (Bombay).

1.3

तत्प्रेमवारि

मकरध्वजतापहारि

Chaurapanchâsikâ.

41.

a

particular

array

of

troops.

the

sea.

a

particular

medical

preparation.

-राशिः

Feminine.

the

signCapricornus

of

the

zodiac.

-वाहनः

Name.

of

Varuṇa.

-संक्रमणम्

the

passage

of

the

sun

into

the

sign

Capricornus.

-सप्तमी

the

seventh

day

in

the

bright

half

of

Māgha.

Apte 1890 English

मकरः

[

मं

विषं

किरति

क-अच्

Tv.

]

1

A

kind

of

sea-animal,

a

crocodile,

shark

झषाणां

मकरश्चास्मि

Bg.

10.

31

मकरवक्त्र

Bh.

2.

4.

(

Makara

is

regarded

as

an

emblem

of

Cupid

cf.

comps.

below

).

2

The

sign

Capri

cornus

of

the

zodiac.

3

An

array

of

troops

in

the

form

of

a

Makara.

4

An

ear-ring

in

the

shape

of

a

Makara.

5

The

hands

folded

in

the

form

of

a

Makara.

6

N.

of

one

of

the

nine

treasures

of

Kubera.

7

The

tenth

arc

of

thirty

degrees

in

any

circle.

Comp.

अंकः

an

epithet

of

{1}

the

god

of

love.

{2}

the

ocean.

अश्वः

an

epithet

of

Varuṇa.

आकरः,

आवासः

the

ocean.

आलयः

{1}

the

ocean.

{2}

a

symbolical

expression

for

the

number

‘four’.

कुंडलं

an

ear-ring

in

the

shape

of

a

Makara.

केतनः,

केतुः,

केतुमत्

m.

epithets

of

the

god

of

love.

ध्वजः

{1}

an

epithet

of

the

god

of

love

संप्राप्तं

मकरध्वजेन

मथनं

त्वत्तो

मदर्थे

पुरा

Ratn.

1.

3

तत्प्रेमवारि

मकरध्वजतापहारि

Ch.

P.

41.

{2}

a

particular

array

of

troops.

राशिः

f.

the

sign

Capricornus

of

the

zodiac.

संक्रमणं

the

passage

of

the

sun

into

the

sign

Capricornus.

सप्तमी

the

seventh

day

in

the

bright

half

of

Māgha.

Hindi Hindi

घड़ियाल

Apte Hindi Hindi

मकरः

पुंलिङ्गम्

-

मं

+

विषं

किरति

-

कॄ

+

अच्

@

तारा*

"एक

प्रकार

का

समुद्री-जन्तु,

घडियाल,

मगरमच्छ"

मकरः

पुंलिङ्गम्

-

-

मकरराशि

मकरः

पुंलिङ्गम्

-

-

"मकरव्यूह,

सेना

को

मकराकार

स्थिति

में

क्रमबद्ध

करना"

मकरः

पुंलिङ्गम्

-

-

मकर

के

आकार

का

कुंडल

मकरः

पुंलिङ्गम्

-

-

मकर

के

रूप

में

हाथों

को

बाँधना

मकरः

पुंलिङ्गम्

-

-

कुबेर

की

नौ

निधियों

में

से

एक

मकरः

पुंलिङ्गम्

-

मं

विषं

किरति+कृ+अच्

मगरमच्छ

मकरः

पुंलिङ्गम्

-

मं

विषं

किरति+कृ+अच्

मकरराशि

मकरः

पुंलिङ्गम्

-

मं

विषं

किरति+कृ+अच्

मकर

की

आकृति

का

कुण्डल

Wordnet Sanskrit

Synonyms

अम्बुकण्टकः,

अम्बुकिरातः,

मकरः,

कुम्भीरः,

घण्टिकः,

शिशुमारः

(Noun)

मकर्याः

इव

जलजन्तुविशेषः

यस्य

नासा

मकर्याः

अपेक्षया

लघुः

भवति।

"अम्बुकण्टकः

मकरश्च

समानमेव

इति

जनाः

चिन्तयन्ति।"

Synonyms

केशराजः,

भृङ्गराजः,

भृङ्गः,

पतङ्गः,

मार्करः,

मार्कवः,

नागमारः,

पवरुः,

भृङ्गसोदरः,

केशरञ्जनः,

केश्यः,

कुन्तलवर्धनः,

अङ्गारकः

एकरजः,

करञ्जकः,

भृङ्गरजः,

भृङ्गारः,

अजागरः,

भृङ्गरजाः,

मकरः

(Noun)

वनस्पतिविशेषः।

"केशराजस्य

उपयोगः

औषधरूपेण

क्रियते।"

Synonyms

मकरः,

शिशुमारः,

अम्बुकीशः,

अम्बुकूर्मः,

चुलुकी

(Noun)

बृहद्

जलजन्तुः।

"मकरः

अतीव

भयकरः

अस्ति।"

Synonyms

मकरः,

झषः,

नक्रः

(Noun)

जलजन्तुविशेषः,

जले

वर्तमानः

हिंस्रजन्तुः

यः

बृहत्

वर्तते।

"अस्मिन्

सरोवरे

नैके

मकराः

सन्ति।"

Synonyms

मकरराशिः,

मकरः

(Noun)

मेषादिद्वादशराश्यान्तर्गतो

दशमः

राशिः

उत्तराषाढायाः

शेषपादत्रयं

श्रवणासमुदायः

धनिष्ठायाः

पूर्वार्धम्

एतन्नवपादेन

भवति।

"अहं

मकरराशेः

वार्षिकं

भविष्यफलं

ज्ञातुम्

इच्छामि।"

Synonyms

मकरः

(Noun)

एकः

ऐन्द्रजालिकः

कोशः

"मकरः

इति

पद्मिन्याः

अष्टकोशेषु

एकः"

Synonyms

मकरः

(Noun)

एकः

पर्वतः

"मकरस्य

उल्लेखः

भागवतपुराणे

वर्तते"

Synonyms

मकरः

(Noun)

एकः

कोशः

"कुबेरस्य

नवकोशेषु

एकः

मकरः

वर्तते"

Synonyms

मकरः

(Noun)

एकः

पर्वतः

"मकरस्य

उल्लेखः

भागवतपुराणे

वर्तते"

Tamil Tamil

மகர:

:

முதலை,

கடல்

மீன்,

மகர

ராசி.

Kalpadruma Sanskrit

मकरः,

पुंलिङ्गम्

(

कृणातीति

हिसांयाम्

+अच्

ततः

मनुष्याणां

करः

हिंसकः

यद्वा,

मुखं

किरतीति

मुख

+

कॄ

+

कः

उभयत्रापिपृषोदरादित्वात्

साधुः

इति

अमरटीकायांरघुनाथचक्रवर्त्ती

)

जलजन्तुविशेषः

इत्यमरः

।१

१०

२०

(

पादिनां

गणान्तर्गतो

जल-जन्तुविशेषः

।“कुम्भीरकूर्म्मनक्राश्च

गोधामकरशङ्कवः

।घण्टिकः

शिशुमारश्चेत्यादयः

पादिनः

स्मृताः

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

द्वितीये

भागे

।यथास्य

गुणाः

।“मत्स्यानां

मकरः

श्रेष्ठो

दीपनो

वातनाशनः

।रुचिप्रदः

शुक्रकरो

ग्राही

चोष्णविकारहा

।मूत्राश्मरीणां

शमनो

गुल्मातीसारनाशनः

”इति

हारीते

प्रथमस्थान

एकादशेऽध्याये

)मकर

इति

गङ्गाया

वाहनत्वेन

ख्यातः

इतिसारसुन्दरी

यथा

सितमकरनिषण्णां

शुभ्र-वर्णां

त्रिनेत्रामित्यादि

स्मृत्युक्तगङ्गाध्यानम्

कामदेवस्य

ध्वजचिह्नम्

मकरध्वजइत्यमरकोषदर्शनात्

मेषादिद्वादशराश्यन्त-र्गतो

दशमराशिः

तत्पर्य्यायः

आकोकेरः

।अस्य

अधिष्ठातृदेवता

मृगास्यमकरः

उत्त-राषाढायाः

शेषपादत्रयं

श्रवणासमुदायःधनिष्ठायाः

पूर्व्वार्द्धं

एतन्नवपादेन

भवति

चपृष्ठोदयः

भूमिराशिः

अर्द्धशब्दकरः

दक्षिण-दिक्स्वामी

पिङ्गलवर्णः

रूक्षः

भूमिचारीशीतलस्वभावः

अल्पसन्तानः

अल्पस्त्रीसङ्गःवातप्रकृतिः

वैश्यवर्णः

श्लथाङ्गश्च

अत्र

जातस्यफलम्

सदानन्दः

पितृमातृभक्तः

श्रवणा-मकरजातश्चेत्

बहुविवाहः

इति

जातका-दयः

अथ,

रवियुक्तमकरजातफलम्

।“सदाटनो

मित्रगणो

विपक्षतांप्रयाति

नूनं

धनवर्ज्जितः

स्यात्

।यद्युष्णरश्मिर्मकरोपगः

स्यात्प्रसूतिकाले

तु

भाग्यहीनः

”अथ

चन्द्रयुक्तमकरजातफलम्

।“कलितशीतभयः

किल

गीतवित्-तमरुषा

सहितो

मदनातुरः

।निजकुलोत्तमवृत्तिकरः

परंहिमकरे

मकरे

पुरुषो

भवेत्

”अथ

मङ्गलयुक्तमकरजातफलम्

।“पराक्रमप्राप्तवरः

प्रतिष्ठःसदङ्गनाप्राप्तिवराङ्गनः

स्यात्

।श्रिया

समेतो

मकरे

महीजेप्रसूतिकाले

कुलपालकश्च

”अथ

बुधग्रहस्थितमकरजातफलम्

।“रिपुभयेन

युतः

कुमतिर्नरःस्मरविहीननरः

परकर्म्मठः

।मकरगे

सति

शीतकरात्मजेव्यसनतः

नतः

पुरुषो

भवेत्

”अथ

गुर्व्वाश्रितमकरजातफलम्

।“न

मनोरथसिद्धिमुपैति

नरोवचसामधिपे

मकरोपगते

।भवयुक्

कुमतिः

परकर्म्मरतोबहुतोषयुतो

मदनापहतः

”अथ

शुक्राश्रितमकरजातफलम्

।“अतिरतिर्जनने

त्वजनने

नृणांव्ययभयं

कृशता

बहुचिन्तया

।भृगुसुते

मृगराशिगते

सदाकविजने

विजनेऽपि

मतिर्भवेत्

”अथ

शनिग्रहस्थितमकरजातफलम्

।“मकरोपगतः

खलु

भानुमुतःकृपया

सहितो

नृपमानयुतः

।वरगन्धविभूषणभूषितगात्र-स्तरुणीरमणः

पङ्कजनेत्रः

”इति

कोष्ठीप्रदीपः

(

व्यूहभेदः

यथा,

कामन्दकीये

नीतिसा

रे

।१८

४८

।“यायाद्व्यूहेन

महता

मकरेण

पुरो

भये

)