Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सारघम् (sAragham)

 
Apte English

सारघम्

[

sāragham

],

Honey

पीत्वा

मुकुन्दमुखसारघमक्षिभृङ्गैः

Bhágavata (Bombay).

1.

15.43.

Adjective.

Derived

from

the

bee

भुङ्क्ते

हृषीकैर्मधु

सारघं

यः

Bhágavata (Bombay).

4.24.65.

Apte Hindi Hindi

सारघम्

नपुंलिङ्गम्

-

सरघाभिः

निर्वृत्तम्….अण्

"मधु,

शहद"

Wordnet Sanskrit

Synonyms

मधु,

क्षौद्रम्,

पुष्पनिर्यासः,

पुष्परसः,

पुष्पसारः,

पुष्पसवम्,

पुष्पासवम्,

कुसुमासवम्,

माक्षिकम्,

छात्रम्,

छात्रकम्,

सारघम्,

कापिशायनम्

(Noun)

मक्षिकाभिः

मधुकोषे

सङ्कलितं

पुष्पाणां

सवम्।

"मधु

बहूपयोगि

अस्ति।"