Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पुष्परसः (puSparasaH)

 
Apte Hindi Hindi

पुष्परसः

पुंलिङ्गम्

पुष्पम्-रसः

-

"फूलों

का

रस,

मकरंद"

Wordnet Sanskrit

Synonyms

मकरन्दः,

पुष्पासवः,

पुष्परसः,

मरन्दः,

मधुः

(Noun)

पुष्पेषु

वर्तमानः

रसः।

"मधुमक्षिकाः

मकरन्देन

एव

मधु

निर्माति।"

Synonyms

मधु,

क्षौद्रम्,

पुष्पनिर्यासः,

पुष्परसः,

पुष्पसारः,

पुष्पसवम्,

पुष्पासवम्,

कुसुमासवम्,

माक्षिकम्,

छात्रम्,

छात्रकम्,

सारघम्,

कापिशायनम्

(Noun)

मक्षिकाभिः

मधुकोषे

सङ्कलितं

पुष्पाणां

सवम्।

"मधु

बहूपयोगि

अस्ति।"

Kalpadruma Sanskrit

पुष्परसः,

पुंलिङ्गम्

(

पुष्पाणां

रसः

)

मकरन्दः

इत्य-मरः

१७

(

यथा,

भावप्रकाशेकासाधिकारे

।“पलं

पलञ्चापि

कटुत्रयञ्चतथा

चतुर्जातफलं

विचूर्ण्य

।पलानि

षट्

पुष्परसस्य

चापिविनिःक्षिपेत्तत्र

विमिश्रयेच्च

)