Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

माक्षिकम् (mAkSikam)

 
Apte Hindi Hindi

माक्षिकम्

नपुंलिङ्गम्

-

-

मधु

माक्षिकम्

नपुंलिङ्गम्

-

-

मधु

की

भांति

एक

खनिज

पदार्थ

Wordnet Sanskrit

Synonyms

मधु,

क्षौद्रम्,

पुष्पनिर्यासः,

पुष्परसः,

पुष्पसारः,

पुष्पसवम्,

पुष्पासवम्,

कुसुमासवम्,

माक्षिकम्,

छात्रम्,

छात्रकम्,

सारघम्,

कापिशायनम्

(Noun)

मक्षिकाभिः

मधुकोषे

सङ्कलितं

पुष्पाणां

सवम्।

"मधु

बहूपयोगि

अस्ति।"