Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पुष्पनिर्यासः (puSpaniryAsaH)

 
Apte Hindi Hindi

पुष्पनिर्यासः

पुंलिङ्गम्

पुष्पम्-निर्यासः

-

"पुष्परस,

मकरंद,

फूलों

का

रस"

Wordnet Sanskrit

Synonyms

मधु,

क्षौद्रम्,

पुष्पनिर्यासः,

पुष्परसः,

पुष्पसारः,

पुष्पसवम्,

पुष्पासवम्,

कुसुमासवम्,

माक्षिकम्,

छात्रम्,

छात्रकम्,

सारघम्,

कापिशायनम्

(Noun)

मक्षिकाभिः

मधुकोषे

सङ्कलितं

पुष्पाणां

सवम्।

"मधु

बहूपयोगि

अस्ति।"