Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पुष्पसारः (puSpasAraH)

 
Apte Hindi Hindi

पुष्पसारः

पुंलिङ्गम्

पुष्पम्-सारः

-

"फूलों

का

रस,

मकरंद"

Wordnet Sanskrit

Synonyms

मधु,

क्षौद्रम्,

पुष्पनिर्यासः,

पुष्परसः,

पुष्पसारः,

पुष्पसवम्,

पुष्पासवम्,

कुसुमासवम्,

माक्षिकम्,

छात्रम्,

छात्रकम्,

सारघम्,

कापिशायनम्

(Noun)

मक्षिकाभिः

मधुकोषे

सङ्कलितं

पुष्पाणां

सवम्।

"मधु

बहूपयोगि

अस्ति।"

Kalpadruma Sanskrit

पुष्पसारः,

पुंलिङ्गम्

(

पुष्पस्य

सारः

)

पुष्पद्रवः

इतिराजनिर्घण्टः

(

पुष्पश्रेष्ठे,

त्रि

यथा,

ब्रह्म-वैवर्त्ते

प्रकृतिखण्डे

।“पुष्पसारां

नन्दिनीञ्च

तुलसीं

कृष्णजीवनीम्

)