Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कुसुमासवम् (kusumAsavam)

 
Apte Hindi Hindi

कुसुमासवम्

नपुंलिङ्गम्

कुसुमम्-आसवम्

-

शहद

कुसुमासवम्

नपुंलिङ्गम्

कुसुमम्-आसवम्

-

एक

प्रकार

की

मादक

मदिरा

Wordnet Sanskrit

Synonyms

मधु,

क्षौद्रम्,

पुष्पनिर्यासः,

पुष्परसः,

पुष्पसारः,

पुष्पसवम्,

पुष्पासवम्,

कुसुमासवम्,

माक्षिकम्,

छात्रम्,

छात्रकम्,

सारघम्,

कापिशायनम्

(Noun)

मक्षिकाभिः

मधुकोषे

सङ्कलितं

पुष्पाणां

सवम्।

"मधु

बहूपयोगि

अस्ति।"