Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

क्षौद्रम् (kSaudram)

 
Apte Hindi Hindi

क्षौद्रम्

नपुंलिङ्गम्

-

क्षुद्र

+

अण्

हल्कापन

क्षौद्रम्

नपुंलिङ्गम्

-

क्षुद्र

+

अण्

"कमीनापन,

ओछापन"

क्षौद्रम्

नपुंलिङ्गम्

-

क्षुद्र

+

अण्

शहद

क्षौद्रम्

नपुंलिङ्गम्

-

क्षुद्र

+

अण्

जल

क्षौद्रम्

नपुंलिङ्गम्

-

क्षुद्र

+

अण्

धूलकण

Wordnet Sanskrit

Synonyms

मधु,

क्षौद्रम्,

पुष्पनिर्यासः,

पुष्परसः,

पुष्पसारः,

पुष्पसवम्,

पुष्पासवम्,

कुसुमासवम्,

माक्षिकम्,

छात्रम्,

छात्रकम्,

सारघम्,

कापिशायनम्

(Noun)

मक्षिकाभिः

मधुकोषे

सङ्कलितं

पुष्पाणां

सवम्।

"मधु

बहूपयोगि

अस्ति।"