Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

hRJ

Dhatu Pata (Krishnacharya)

धातुः →

हृ

मूलधातुः →

हृञ्

धात्वर्थः →

हरणे

गणः →

भ्वादिः

कर्मकत्वं →

द्विकर्मकः

इट्त्वं →

अनिट्

उपग्रहः →

उभयपदी

रूपम् →

हरति-ते

अनुबन्धादिविशेषः →

ऋकारान्तः

Dhatu Pradipa

हृञ्

हरणे

-

हरति

हरते

जलधिमनुहरते

सरः

जहार

जह्रे

हर्त्ता

हरिष्यति

हरिष्यते

हारिष्यते

अहार्षीत्

अहृत

अहृढ्वम्

धि

(

8/2/25

)

इति

सिचो

लोपः

अहारि

अहृषाताम्

अहारिषाताम्

कवचहरः

कर्महरः

हारः

पचाद्यच्-हरः

हरिणः।

हृश्याभ्यामितन्

(

उण्,

3/93

)

हरितम्

हरिता

हरिणी

।।

902

।।

Kshiratarangini

हृञ्

हरणे

-

इतस्त्रैङ्

पर्यन्ता

(

1689

)

अष्टषष्टिरनिटः,

परस्मैपदिनश्च

ञिन्ङिद्वर्जम्

हरते,

हरति

हरतेर्गतिताच्छील्ये

(

1311

वा0

)

तङ्-पैतृकमश्वा

अनुहरन्ते

व्यवहृपणोः

समर्थयोः

(

2357

)

षष्ठी-शतस्य

व्यवहरति

हर्ता

ऋद्धनोः

स्ये

(

7260

)

इतीट्-हरिष्यति

हृक्रोरन्यतरस्याम्

(

1453

)

णौ

कर्मसंज्ञा-हारयति

भारं

चैत्रेण,

चैत्रं

वा

श्याद्व्यधा

(

3114

)

इति

णः-

अवहारो

ग्राहः

हरतेरनुद्यमनेऽच्

(

329

)

रिक्तहरः

वयसि

(

3210

)

कवचहरः

आङि

ताच्छील्ये

(

3211

)

पुष्पाहरः

हरतेदृतिनाथयोः

पशौ

(

3225

)

इतीन्-दृतिहरिः,

नाथहरिः

अध्यायन्यायोद्यावसंहार

(

33

122

)

इति

करणे

घञ्

अध्याहारः

हृसृरुहियुषिभ्य

इतिः

(

उ0

197

)

हरिद्

वर्णो

दिक्

श्यास्त्यहृञ्

(

उ0

246

)

इतीनच्-हरिणः

हृश्याभ्यामितन्

(

उ0

393

)

हरितःवृह्रोः

सुग्दुकौ

(

तु0

उ0

4100

)

इति

कयन्-हृदयम्

पद्दनादौ

(

द्र0

6163

)

हृत्

प्रकृत्यन्तरमप्यस्ति

हृपिषि

(

तु0

उ0

4119

)

इतीन्

हरिः

जनिहृभ्यामिमनिन्

(

दश0

उ0

678

)

हरिमाणं

नाशय

(

ऋ0

15011

)

हृधृभृसृ

(

तु0

दश0

उ0

6173

)

इति

ईमनिन्-हरीमा

वेञो

डित्,

प्रे

हरतेः

कूपे

(

दश0

उ0

162,

63

)

प्रहिः

कृहृभ्यामेनुः

(

तु0

उ0

21

)

हरेणुर्गन्धद्रव्यम्,

सस्यभेदश्च

868

Dhatu Vritti

हृञ्

(

अर्थः

)

हरणे

(

अर्थविवरणम्

)

हरणं

प्रापणं

स्वीकारः

स्तैन्यं

नाशनं

यथा

भारं

हरति

ग्रामं

अशं

हरति

सुवर्णं

हरति

चौरः

पापं

हरतीति,

विहाराहारादावर्थान्तराभिधानं

तूपसर्गवशात्

तत्र

यदा

प्रापणार्थंस्तदा

"अकथितं

च''

इति

द्विकर्मकोयम्

तत्रास्य

लादयः

प्रधानकर्मणि

भवन्ति

(

हियते

भारो

ग्रामम्,

इर्त्तव्यः

हृतः

सुहर

इति

)

कृद्यागोलक्षणा

षष्ठी

द्वितीयावत्

उभयत्र

भवति

(

हर्त्ता

हारस्य

ग्रामस्येति

)

उभयथा

गोणिकापुत्र

इति

भाष्य

उक्तत्वात्

गुणकर्मणि

द्वितीयापि

द्रष्टव्या

हर्त्ता

हारस्य

ग्राममिति

हर्त्तव्यो

भारो

ग्रामं

देवदत्तेनेत्यत्र

"कर्तृकर्मणोःकृति''

इति

प्राप्ता

षष्ठी

"कृत्यानां

कर्त्तरि

वा''

कृत्यानामिति

योगं

विभज्यएभयप्राप्तविति

नेति

चानुवर्त्य

उभयप्रापतौ

कृत्ये

षष्ठी

नेति

भाष्ये

प्रतिपादनान्न

भवति

स्पष्टं

चैतत्

कैयटादौ

(

हरति

हरते

इत्यादि

)

भरतिवत्

(

हारयति

अजीहरत्

भारं

वदत्तं

यज्ञदत्तः,

देवदत्तेनेति

वा

)

"हृक्रोरन्यतरस्याम्''

इत्यणौ

कर्त्तु

र्णौ

वा

कर्मत्त्वम्

इयं

विभाषा

यदायमभ्यवहारार्थं

तदा

पूर्वेण

नित्ये

कर्मत्त्वे

प्राप्ते,

अन्यदा

त्वप्राप्त

इत्युभयत्र

विभाषा

द्रष्टव्या

(

हारयति

भारम्

इत्यत्र

)

प्रापणाथेत्वेप्यस्ति

गतिप्रतीतिरि

गत्यर्थत्वेन

प्राप्तिरुक्ता,

यदाह

"न

वेति

विभाषा''

इत्यत्र

हृक्रोरित्यस्य

उभयत्रविभाषोक्तौ

प्रत्युदाहरणप्रदर्शने

विपूर्वोहरतिर्गत्यर्थ

इति

संप्रहरन्तं

राजान

इत्यत्र

हरतेर्हिंसार्थत्वेति

"न

गतिहिंसा''

इति

निषेधस्य

[

हृवह्मोरप्रतिषेधः

]

इति

तङ्

अत्र

हरदत्तः

अर्थग्रहणसामर्थ्यात्

ये

शब्दान्तरनिरपेक्षा

गतिहिंसनयोर्वर्त्तन्ते

इह

गृह्म

येषाभ्यवहृतमित्यत्र

"क्तोधिकरणे

च''

इति

क्तोन

स्यात्

किं

चार्थग्रहणमन्तरेणापि

यत

एवान्यापेक्षया

तदर्थाभिधायिनां

ग्रहणस्य

सिद्धत्वादर्थग्रहणं

यथकथंचित्तदर्थाभिधायिनां

ग्रहण

एव

प्रत्युत

प्रमाणम्,

एवं

हि"उपमानं

शब्दाजत्वादर्थग्रहणं

यथाकथंचित्तदर्थाभिधायिनां

ग्रहण

एव

प्रत्युत

प्रमाणम्,

एवं

हि

"उपमानं

शब्दार्थप्रकृतावेव''इति

प्रकृतिग्रहणमप्यर्थवत्

तस्येदं

हि

प्रयोजनं

यत्र

णिनिप्रकृतिरेव

शब्दार्थेतत्रेवायं

स्वरो

यथा

स्यात्,

यत्रोपसर्गाद्यपेक्षया

शब्दार्थत्वं

गर्दभोच्चारीत्यादौ

तत्र

मा

भूदिति

यद्यर्थग्रहणमप्यन्यानपेक्षयोपात्तार्थाभिधायिनां

ग्रहणार्थं

स्यात्

किं

प्रकृतिग्रहणेन,

तथा

वृत्तिरपिं,

प्रकृतिग्रहणं

किं,

प्रकृतेरेव

यत्रोपसर्गनिरपेक्षा

शब्दार्था

भवतीति

एवं

तत्र

न्यासपदमञ्जर्योरपि,

तस्मादर्थग्रहणं

यथाकथं

चिदुपात्तार्थाभधायिनो

ग्रहण

एव

प्रमाणम्

अत

एव

"न

गतिहिंसा''

इत्यत्र

पदमञ्जर्यामाहुरिति

कर्त्रन्तरनिर्देशः

ततः

संग्रहरिष्यन्तौ

दृष्ट्वा

कर्णधनञ्जयौ

इत्यत्र

युद्धाभिमुख्यमात्रमर्थं

इति

कर्मव्यतिहारस्याभावात्

परस्मैपदम्

(

पैतृकमश्वा

अनुहरन्ते,

)

पितुरागतं

प्रकारं

सततं

शीलयन्तीतत्यर्थंः

(

सूत्रम्

)

हरतेर्गतताच्छील्ये

(

इति

सूत्रम्

)

इति

तङ्

गतं

प्रकारः

ताच्छील्यं

तत्स्वभावता

न्यासे

तु

गतीति

पठ्यते

यदाह

गतौ

ताच्छील्यमिति,

(

शतस्य

व्यवहरति

)

शतं

पणते,

क्रीणाति

विक्रीणीत

इति

वार्थः

(

सूत्रम्

)

व्यवहृपणौः

समर्थयोः

(

इति

सूत्रम्

)

इति

शेषे

कर्मणि

षष्ठी

द्यूते

क्रयाविक्रयव्यवहारयोः

समानार्थत्वमनयोः

अन्यत्र

(

शलाकां

व्यवहरतीति

)

इति

द्वितीयैव,

विक्षिपतीत्यर्थः

(

प्रतिहर्त्ता

)

तस्य

भावकर्मणी

(

प्रातिहर्त्रम्,

)उद्गात्रादित्वादञ्

(

अवहारः

ग्राहः

ग्रहः

)

"श्यद्व्यधा''

इत्यादिना

णः

(

अंशहरः

(

सूत्रम्

)

हरतेरनुद्यमनेच्

(

इति

सूत्रम्

)

इति

कर्मण्युपपदेऽच्

अनुद्यमनमनुक्षेपणम्

अद्यमने

तु

(

भारहारं

)

इत्येव

(

कवचहरः

)

(

सूत्रम्

)

वयसि

(

इति

सूत्रम्

)

इति

कर्मोपपदात

हरतेरच्

वयसि

गम्यमाने

कालकृतशरीरावस्थां

यौवनादिर्वयः

उद्यमनार्थोयमारम्भः

उद्यमनं

क्रियमाणं

सम्भाव्यमानं

वा

वयो

गमयतीति

वृत्तिः

(

पुष्पाहरः

)

(

सूत्रम्

)

आङि

ताच्छील्ये

(

इति

सूत्रम्

)

इति

कर्मोपपदात्

आहुङपसृष्टात्

ताच्छील्येऽच्

प्रत्ययः

(

दृतिहरिः

पशुः

नाथहरिः

पशुः

)

(

सूत्रम्

)

हरतेर्दृतिनाथयाः

पशौ

(

इति

सूत्रम्

)

इति

दृतिनाथयोः

कर्मणोरुपपदयोः

हृञः

पशौ

कर्त्तरि

हन्

प्रत्ययः

संहियन्तेऽनेनात्रेति

वा

(

संहारः

)

(

सूत्रम्

)

अध्यायन्यायोद्यावसंहाराधारावायाश्च

(

इति

सूत्रम्

)

इति

करणाधिकरणयोर्घञ्

निपात्यते

(

हरणं

हारा

)

काराबन्धन

इति

भिदादिपाठाङ्

गुणो

दीर्घत्वं

आहियन्तेस्माद्रस

इति

(

आहारः

)

"अकर्तरि

कारके''

इति

घञ्

(

हरिः

)

हन्प्रत्ययः

(

प्रतिहः

)

कूपः

प्रहरतेः

कूप

इति

प्रोपसृष्टादस्मादिकारप्रत्ययः

तत्र

डिदित्यनुवृत्तेः

टिलोपः

(

हदयम्

)

"धृहृञोर्युक्दुकौ

च''

इति

कयप्

प्रत्ययो

दुगागमः

हृदयस्य

प्रियं,

(

हृद्यम्

)

(

सूत्रम्

)

हृदयस्य

प्रिय

(

इति

सूत्रम्

)

इति

षष्ठ्यन्ताद्यत्

हृदयस्य

बन्धनो

(

हृद्यो

मन्त्रः,

)

(

सूत्रम्

)

बन्धने

चर्षै

(

इति

सूत्रम्

)

इति

षष्ठ्यन्तात

यत्

बध्यते

ऽनेनेनि

बन्धनम्

ऋषिर्वेदः

हृदये

भवं

(

हार्दम्

)

"प्राग्दीव्यतीण्''

हृदयं

लिखतीति

(

हृल्लेखः

हृदय्यम्

)

ब्राह्मणादिनपाठात्

ष्यञ्

एवं

(

दौहृदय्यम्

)

हृदयस्य

लासो

(

हृल्लासः

)

(

सूत्रम्

)

हृदयस्य

हृल्लेखयदण्लासेषु

(

इति

सूत्रम्

)

इति

हृदादेशः

तत्र

वृत्तौ

लेखेत्यणन्तस्य

ग्रहणं

घञि

(

हृदयलेख

इति

)

हृदयस्य

शोको

(

हृच्छोकः,

हृदयशोकः

)

रोगे,

(

हृद्रोगः

हृद्भगसिन्ध्वन्ते

पूर्वपदस्य

च''

इत्युभयपदवृद्धिः

(

सुहृत्

दुर्द्धत्

)

(

सूत्रम्

)

सुहृद्दुर्हृदौ

मित्रामित्रयोः

(

इति

सूत्रम्

)

इति

बह्रुव्रीहौ

हृदयस्य

हृदादेशः

समासान्तः

मित्रामित्राभ्यामन्यत्र

(

सुहृदयो

दुर्हृदय

इति

)

भवति

सुहृदो

भावकर्म्मणी

सुहदयस्य,

(

सोहार्दम्

)

"हयनान्तयुवादिभ्यो

ऽण्''

इति

अण्

"हृद्भग''

इत्युभयपदवृद्धिः

"

हृदयस्यहृल्लेख''

इत्यादिना

हृदयस्य

हृद्भावः

हृदयस्य

भावकर्मणपी

(

हार्दम्

)

युवादिषु

हृदयस्य

हृद्

इति

पाठात्

अणि

हृद्भवः

हृदयमस्यास्तीति

(

हृदायालुः

)

"हृदयाच्चालुरन्यरस्याम्''

इति

मत्वर्थीय

आलुच्

तद्भाव

इतिठनौ

(

हरिणी

हृदयिक

इति

हरिणः

)

"शास्त्याहृश्विभ्य

इनच्''

इत्यनच्

(

हरिणी

)

"जातेरस्त्रीविषयात्''

इति

ङीष्

(

हरेणुः

)

गन्धद्रव्यविशेषः

"कृहृभ्यामेणुः''

इति

एणुः

प्रत्ययः

(

हरितः

)

"हृश्याभ्यां

तन्''

इति

तन्

(

हरिणी

ब्राह्मणी

(

सूत्रम्

)

वर्णादनुदात्तात्तोपधात्

(

इति

सूत्रम्

)

इति

स्त्रियां

वा

ङीष्

तकारस्य

नकारः

अवमितनो

नित्त्वादुदात्तादिस्तकारोपधश्च

भवति

डीबभावे

टापि

(

हरिता

ब्राह्मणी

हरित्

)

"हृसृयुषिभ्य

इतिः''

इति

इतिप्रत्ययः

883

KridantaRupaMala

1

{@“हृञ्

हरणे”@}

2

‘प्रसह्यहृत्यां

हरणे

जिहर्ति

हरते

हरेत्।।’

3

इति

देवः।

हरणम्

=

प्रापणम्,

स्वीकारः,

स्तैन्यम्,

नाशनं

च।

4

हारयन्

भारं

देवदत्तं

यज्ञदत्तो

गच्छति,

5

संप्रहरमाणा

राजानः,

‘ततः

6

सम्प्रहरि-

ष्यन्तौ

दृष्ट्वा

कर्णधनञ्जयौ’,

पैतृकमश्वाः

7

अनुहरमाणाः,

मातृकं

गावोऽनुहर-

माणाः,

शतस्य

8

व्यवहरन्-न्ती,

9

प्रतिहर्ता,

10

हरिष्यन्-न्ती,

हरिष्यमाणः,

11

अवहारः,

12

अंशहरः,

13

भारहारः,

14

कवचहरः,

15

पुष्पाहरः,

16

17

दृतिहरिः-नाथहरिर्वा

पशुः,

18

संहारः,

अवहारः,

19

हारः,

20

हारा,

21

आहारः,

22

हरः-पश्यतोहरः,

23

हरिः-हरिणी,

हरितः,

हृदयम्,

हरिमाणः,

हरीमा,

प्रहिः,

हरेणुः,

इति

विशेषरूपाणि।

सामान्यरूपाणि

भौवादिकभरतिवत्

24

बोध्यानि।

प्रासङ्गिक्यः

01

(

२०१६

)

02

(

१-भ्वादिः-८९९।

सक।

अनि।

उभ।

)

03

(

श्लो।

२७

)

04

[

[

१।

‘हृक्रोरन्यतरस्याम्’

(

१-४-५३

)

इति

अणौ

कर्तुः

णौ

कर्मसंज्ञा

\n\n

तेन

देवदत्तशब्दात्

द्वितीया।

]

]

05

[

[

२।

हरतेर्हिंसार्थत्वेऽपि

‘न

गतिर्हिसार्थेभ्यः’

(

१-३-१५

)

इति

आत्मनेपदनिषेधो

भवति।

‘हृवह्योरप्रतिषेधः’

(

वा।

१-३-१५

)

इति

वचनात्।

]

]

06

[

[

३।

अत्र

युद्धाभिमुख्यमात्रमर्थः,

तु

कर्मव्यतीहारः-तेन

परस्मैपदम्।

विस्तरस्त्वत्र

माधवीये

द्रष्टव्यः।

]

]

07

[

[

४।

‘हरतेर्गतताच्छील्ये’

(

वा।

१-३-२१

)

इति

आत्मनेपदम्।

गतं

=

प्रकारः,

तस्य

स्वभावः

ताच्छील्यम्।

पितृगुणमश्वाः,

मातृगुणं

गावश्च

लभन्ते

इति

वाक्यार्थः।

‘गतिताच्छील्ये’

इति

न्यासकारक्षीरस्वामिनौ।

गतिः

=

गमनम्।

अर्थात्

वेगादिकं

गृह्यते।

]

]

08

[

[

५।

कर्मणः

‘व्यवहृपणोः

समर्थयोः’

(

२-३-५७

)

इति

शेषे

षष्ठी

‘शतस्य’

इति।

]

]

09

[

[

६।

‘तृन्विधौ

ऋत्विक्षु

चानुपसर्गस्य’

(

वा।

३-२-१३५

)

इति

वचनात्

अत्र

सोपसर्ग-

त्वात्

‘ण्वुल्तृचौ’

(

३-१-१३३

)

इति

तृच्।

प्रतिहर्ता

=

ऋत्विग्विशेषः।

]

]

10

[

[

७।

धातोरनिट्त्वेऽपि

स्ये

‘ऋद्धनोः

स्ये’

(

७-२-७०

)

इतीडागमः।

]

]

11

[

[

८।

अवहरतीति

अवहारः

=

ग्राहः,

ग्रहो

वा।

‘श्याद्व्यधाश्रुसंस्रवतीणवसावहृ--’

(

३-१-१४१

)

इति

कर्तरि

णप्रत्ययः।

]

]

12

[

[

९।

अंशं

हरतीति

अंशहरः।

‘हरतेरनुद्यमनेऽच्’

(

३-२-९

)

इति

अच्प्रत्ययः।

अनुद्यमनम्

=

अनुपेक्षणम्,

यस्य

हरणेन

शारीरक

उद्यमः

=

प्रयत्नो

भवति

तदुच्यते।

]

]

13

[

[

१०।

शारीरक

उद्यमे

विवक्षिते

तु

‘कर्मण्यण्’

(

३-२-१

)

इति

अत्र

अण्प्रत्ययः।

उपपदसमासः।

वृद्धिः।

]

]

14

[

[

११।

‘वयसि

च’

(

३-२-१०

)

इति

कर्मोपपदादस्मात्

वयसि

गम्ये

हरतेरच्प्रत्ययः।

कवचहरः

=

कवचधारणयोग्यवयोविशिष्ट

इत्यर्थः।

]

]

15

[

[

१२।

आङुपसृष्टात्,

कर्मोपपदात्

अस्मात्

ताच्छील्ये

गम्ये

‘आङि

ताच्छील्ये’

(

३-२-११

)

इति

अच्।

पुष्पाहरः

=

यः

पुष्पविक्रयादिभिः,

मालाग्रथनादिभिश्च

पुष्पैकजीवी,

उच्यते।

एवं

तृणाहरः,

दर्भाहरः,

शाकाहरः

इत्याद्यप्यु-

दाहार्यम्।

]

]

16

[

पृष्ठम्१४१९+

३३

]

17

[

[

१।

दृतिशब्दे

नाथशब्दे

कर्मभूते

उपपदे

सति

पशौ

विशेष्ये,

‘हरतेर्दृतिनाथयोः

पशौ’

(

३-२-२५

)

इतीन्प्रत्ययः।

दृतिं

=

चर्मभस्त्रिकां

हरतीति

दृतिहरिः

=

श्वा।

नाथं

=

नासारज्जुं

हरतीति

नाथहरिः

=

पशुः।

]

]

18

[

[

२।

संह्रियन्तेऽनेन,

अत्र

इति

वा

संहारः

=

युद्धम्,

प्रलयश्च।

‘अध्यायन्यायोद्याव-

संहाराश्च’

(

३-३-१२२

)

इति

निपातनात्

घञ्।

सूत्रे

चकारस्यानुक्तसमुच्चायार्थ-

कत्वात्

अवहारः

इत्यपीति

काशिका।

अवहारः

=

चोरः।

घापवादो

घञ्।

उपसर्गेण

धातोरर्थाः

भिद्यन्ते

\n\n

तथाचोक्तं

पूर्वैः--

“उपसर्गेण

धात्वर्थो

बलादन्यत्र

नीयते।

विहाराहारसंहारप्रहारपरिहारवत्।।”

इति।

]

]

19

[

[

३।

‘अकर्तरि

कारके

संज्ञायाम्’

(

३-३-१९

)

इति

घञ्।

ह्रियते

पश्यतां

मनोऽनेनेति

हारः

=

मुक्तादिसरः।

]

]

20

[

[

४।

भिदादि

(

३-३-१०४

)

पाठात्

स्त्रियामङि,

‘ऋदृशोऽङि--’

(

७-४-१६

)

इति

गुणे,

गणपाठादेव

दीर्घे

रूपम्।

हरणं

हारा।

]

]

21

[

[

५।

आह्रियन्तेऽस्मात्

रसाः

इति

आहारः

भोजनम्।

एवम्

अभ्यवहारः

इत्यपि।

अत्र

‘अकर्तरि

च--’

(

३-३-१९

)

इति

घञ्।

]

]

22

[

[

६।

हरति

पापादिकमिति

हरः

=

शिवः।

पचाद्यच्।

प्रणतार्ति

हरतीति

प्रणतार्तिहरः।

अत्र

‘हरतेरनुद्यमने--’

(

३-२-९

)

इति

अच्।

पश्यन्तं

अनादृत्य

हरतीति

पश्यतोहरः-कस्यचित्संज्ञा।

‘षष्ठी

चानादरे’

(

२-३-३८

)

इति

षष्ठी।

‘षष्ठ्या

आक्रोशे’

(

६-३-२१

)

इति

षष्ठ्या

अलुक्।

]

]

23

[

[

७।

हरति

नतानां

क्लेशादीन्

इति

हरिः

=

विष्णुः।

अत्र

‘हरतेर्दृतिनाथयोः

पशौ’

(

३-२-२५

)

इत्यत्र

योगविभागेन

इन्प्रत्ययः।

केचित्

तु

योगविभागे

भाष्यादि-

प्रमाणाभावात्

औणादिके

इन्प्रत्यये

साधयन्ति।

]

]

24

(

११७०

)