Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

हरणे (haraNe)

 
Dhatu Pata (Krishnacharya) Sanskrit

धातुः →

हृ

मूलधातुः →

हृञ्

धात्वर्थः →

हरणे

गणः →

भ्वादिः

कर्मकत्वं →

द्विकर्मकः

इट्त्वं →

अनिट्

उपग्रहः →

उभयपदी

रूपम् →

हरति-ते

अनुबन्धादिविशेषः →

ऋकारान्तः