Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ह्रादिनी (hrAdinI)

 
Apte English

ह्रादिनी

[

hrādinī

],

1

The

thunderbolt

of

Indra.

Lightning.

A

river.

The

tree

called

शल्लकी.

Apte 1890 English

ह्रादिनी

1

The

thunderbolt

of

Indra.

2

Lightening.

3

A

river.

4

The

tree

called

शल्लकी.

Monier Williams Cologne English

ह्रादिनी

a

(

इनी

),

feminine.

a

river,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

river

(

v.l.

ह्रदिनी

),

rāmāyaṇa

(

Sch.

)

ह्रादिनी

b

(

इनी

),

feminine.

lightning,

mahābhārata

harṣacarita

Indra's

thunderbolt,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

ह्रादिनी

स्त्रीलिङ्गम्

-

ह्रादिन्

+

ङीप्

इन्द्र

का

बज्र

ह्रादिनी

स्त्रीलिङ्गम्

-

-

बिजली

ह्रादिनी

स्त्रीलिङ्गम्

-

-

नदी

ह्रादिनी

स्त्रीलिङ्गम्

-

-

शल्ल्की

नामक

वृक्ष

L R Vaidya English

hrAdinI

{%

f.

%}

1.

Indra’s

thunderbolt

2.

a

river

3.

lightning.

Bopp Latin

ह्रादिनी

f.

(

r.

ह्राद्

s.

इन्

in

fem.

)

fulmen,

Indri

fulmen.

AM.

Wordnet Sanskrit

Synonyms

विद्युत्,

तडित्,

वज्रस्फुलिङ्गः,

शम्पा,

शतह्रदा,

ह्रादिनी,

ऐरावती,

क्षणप्रभा,

तडित्,

सौदामिनी,

चञ्चला,

चपला,

वीजा,

सौदाम्नी,

चिलमीलिका,

सर्ज्जूः,

अचिरप्रभा,

सौदामनी,

अस्थिरा,

मेघप्रभा,

अशनिः,

वज्रा

(Noun)

पृथिव्याः

वायुमण्डलस्थायाः

वैद्युतायाः

ऊर्जायाः

उत्सर्गः

यद्

मेघानां

घर्षणात्

प्रादुर्भवति

तथा

आकाशे

प्रकाशं

तथा

घोषध्वनिं

जनयति।

"आकाशे

विद्युत्

देदीप्यते।"

Synonyms

ह्रादिनी

(Noun)

एका

नदी

"ह्रादिन्याः

उल्लेखः

रामायणे

वर्तते"

Amarakosha Sanskrit

ह्रादिनी

स्त्री।

इन्द्रस्य_वज्रायुधम्

समानार्थकाः

ह्रादिनी,

वज्र,

कुलिश,

भिदुर,

पवि,

शतकोटि,

स्वरु,

शम्ब,

दम्भोलि,

अशनि,

गो,

ह्लादिनी

1।1।47।1।1

ह्रादिनी

वज्रमस्त्री

स्यात्कुलिशं

भिदुरं

पविः।

शतकोटिः

स्वरुः

शम्बो

दम्भोलिरशनिर्द्वयोः॥

स्वामी

==>

इन्द्रः

सम्बन्धि1

==>

इन्द्रः

वैशिष्ट्यवत्

==>

वज्रध्वनिः

पदार्थ-विभागः

उपकरणम्,

अलौकिकोपकरणम्

ह्रादिनी

स्त्री।

तडित्

समानार्थकाः

शम्पा,

शतह्रदा,

ह्रादिनी,

ऐरावती,

क्षणप्रभा,

तडित्,

सौदामिनी,

विद्युत्,

चञ्चला,

चपला,

ह्लादिनी

1।3।9।1।3

शम्पाशतह्रदाह्रादिन्यैरावत्यः

क्षणप्रभा।

तडित्सौदामिनी

विद्युच्चञ्चला

चपला

अपि॥

सम्बन्धि1

==>

मेघः

सम्बन्धि2

==>

वज्रध्वनिः,

वज्राग्निः

पदार्थ-विभागः

,

विद्युत्

ह्रादिनी

स्त्री।

नदी

समानार्थकाः

नदी,

सरित्,

तरङ्गिणी,

शैवलिनी,

तटिनी,

ह्रादिनी,

धुनी,

स्रोतस्विनी,

द्वीपवती,

स्रवन्ती,

निम्नगा,

आपगा,

कूलङ्कषा,

निर्झरिणी,

रोधोवक्रा,

सरस्वती,

भोगवती,

सिन्धु,

वाहिनी

1।10।30।1।4

तरङ्गिणी

शैवलिनी

तटिनी

ह्रादिनी

धुनी।

स्रोतस्वती

द्वीपवती

स्रवन्ती

निम्नगापगा॥

कूलङ्कषा

निर्झरिणी

रोधोवक्रा

सरस्वती।

==>

देवगङ्गा,

नरकस्थ_नदी,

गङ्गा,

यमुना,

नर्मदा,

गौरीविवाहे_कन्यादानोदकाज्जातनदी,

कार्तवीर्यावतारित_नदी,

शतद्रुः,

पापमोचिनी,

नदविशेषः,

कृत्रिमस्वल्पनदी,

शरावती_नदी,

वेत्रवती_नदी,

चन्द्रभागा_नदी,

सरस्वती_नदी,

कावेरी_नदी,

नदीसङ्गमः,

नदीभेदः

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलनिर्जीवः,

स्थानम्,

प्राकृतिकस्थानम्

Kalpadruma Sanskrit

ह्रादिनी,

स्त्रीलिङ्गम्

(

ह्रादते

शब्दायते

इति

ह्राद

+णिनिः

ङीप्

)

विद्युत्

(

यथा,

महाभारते

।९

११

२६

।“ह्रादिन्य

इव

मेघेभ्यः

शल्यस्य

न्यपतन्

शराः

)वज्रम्

इत्यमरः

५१

नदी

।इति

भरतः

राजनिर्घण्टश्च

शल्लकी

इतिशब्दरत्नावली

Vachaspatyam Sanskrit

ह्रादिनी

स्त्री

ह्राद--णिनि

ङीप्

विद्युति

वज्रे

अमरः३

नद्याम्

राजनि०

शल्लक्याञ्च

शब्दर०

ह्रादविशिष्टे

त्रीषु लिङ्गेषु