Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

होत्री (hotrI)

 
Apte English

होत्री

[

hōtrī

],

The

offerer

of

oblations,

one

of

the

eight

forms

of

Śiva

या

हविर्या

होत्री

Sakuntalâ (Bombay).

1.1.

Apte 1890 English

होत्री

The

offerer

of

oblations,

one

of

the

eight

forms

of

Śiva

Ś.

1.

1.

Monier Williams Cologne English

होत्री

See

under

होतृ

above.

Monier Williams 1872 English

होत्री,

f.

See

under

होतृ

above.

L R Vaidya English

hotf

{%

(

I

)

a.

(

f.

त्री

)

%}

Sacrificing,

offering

oblation

into

fire,

या

हविर्या

होत्री

Sak.i.

Kridanta Forms Sanskrit

हु

(

हु॒

दानादनयोः

आदाने

चेत्येके

प्रीणनेऽपीति

भाष्यम्

-

जुहोत्यादिः

-

अनिट्

)

ल्युट् →

हवनम्

अनीयर् →

हवनीयः

-

हवनीया

ण्वुल् →

हावकः

-

हाविका

तुमुँन् →

होतुम्

तव्य →

होतव्यः

-

होतव्या

तृच् →

होता

-

होत्री

क्त्वा →

हुत्वा

ल्यप् →

प्रहुत्य

क्तवतुँ →

हुतवान्

-

हुतवती

क्त →

हुतः

-

हुता

शतृँ →

जुह्वत्

/

जुह्वद्

-

जुह्वती

Kalpadruma Sanskrit

होत्री,

[

न्

]

पुंलिङ्गम्

होता

होत्रं

विद्यतेऽस्य

इतिहोत्रशब्दात्

इन्प्रत्ययेन

निष्पन्नः

होत्री,

स्त्रीलिङ्गम्

(

हु

+

तृच्

+

ङीप्

)

यजमानरूपाशिवस्य

मूर्त्तिः

यथा,

--“या

सृष्टिः

स्रष्टुराद्या

वहति

विधिहुतं

याहविर्या

होत्रीये

द्वे

कालं

विधत्तः

श्रुतिविषयगुणा

या

स्थिताव्याप्य

विश्वम्

।यामाहुः

सर्व्वबीजप्रकृतिरिति

यया

प्राणिनःप्राणवन्तःप्रत्यक्षाभिः

प्रपन्नस्तनुभिरवतु

वस्ताभिरष्टाभि-रोशः

”इत्यभिज्ञानशकुन्तलाप्रथमश्लोकः