Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

हेम (hema)

 
Shabda Sagara English

हेम

Masculine.

(

-मः

)

1.

A

horse

of

a

dark

colour.

2.

The

planet

MERCURY.

3.

A

weight

of

gold,

equal

to

a

MĀSHĀ.

Neuter.

(

-मं

)

1.

Gold.

2.

The

Nāgakeśara

flower.

3.

The

Dhattūra.

Feminine.

(

-मा

)

1.

An

Apsarasas

or

courtezan

of

heaven.

2.

A

handsome

woman.

Etymology

हि

to

go,

मन्

Affix.

Yates English

हेम

(

मः

)

1.

Masculine.

A

horse

of

a

dark

colour.

1.

Feminine.

A

celestial

courte-

zan

fine

woman.

Neuter.

Gold.

Spoken Sanskrit English

हेम

-

hema

-

Masculine

-

particular

weight

of

gold

हेम

-

hema

-

Masculine

-

horse

of

a

dark

or

brownish

colour

हेम

-

hema

-

Neuter

-

gold

Wilson English

हेम

Masculine.

(

-मः

)

A

horse

of

a

dark

colour.

Neuter.

(

-मं

)

Gold.

Feminine.

(

-मा

)

1

An

Apsaras

or

courtesan

of

INDRA'S

heaven.

2

A

handsome

woman.

Etymology

हि

to

go,

मक्

Affix.

Apte English

हेमम्

[

hēmam

],

[

हि-मन्

]

Gold.

The

thorn-apple.

मः

A

dark

or

brown-coloured

horse.

A

particular

weight

of

gold.

The

planet

Mercury.

मा

The

earth.

A

handsome

woman.

Apte 1890 English

हेमं

[

हि-मन्

]

1

Gold.

2

The

thorn-apple.

मः

1

A

dark

or

brown-coloured

horse.

2

A

particular

weight

of

gold.

3

The

planet

Mercury.

Monier Williams Cologne English

1.

हेम

in

comp.

for

3.

हेमन्.

2.

हेम

masculine gender.

a

partic.

weight

of

gold

(

equal, equivalent to, the same as, explained by.

माषक

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

horse

of

a

dark

or

brownish

colour,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

Buddha,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

a

son

of

Ruśad-ratha,

purāṇa

of

the

father

of

Su-tapas,

ib.

equal, equivalent to, the same as, explained by.

हेम-चन्द्र,

Catalogue(s)

हेम

(

अम्

),

neuter gender.

gold,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Monier Williams 1872 English

हेम,

अम्,

n.

(

abbreviated

fr.

2.

हेमन्,

col.

1

),

gold

(

अस्

),

m.

a

horse

of

a

dark

or

brownish

colour

[

cf.

हरिय,

p.

1167

]

a

particular

weight

of

gold

(

=

माषक

)

N.

of

the

father

of

Su-tapas

of

a

king

=

हेम-चन्द्र,

q.

v.

(

),

f.

a

handsome

woman

an

Apsaras

of

Indra's

heaven

N.

of

a

river.

Benfey English

हेम

हेम,

I.

Masculine.

A

horse

of

dark

colour.

II.

Neuter.

Gold

(

cf.

हेमन्

).

Apte Hindi Hindi

हेमम्

नपुंलिङ्गम्

-

हि

+

मन्

सोना

L R Vaidya English

hema

{%

(

I

)

n.

%}

Gold.

hema

{%

(

II

)

m.

%}

1.

A

black

horse

2.

the

planet

Mercury

3.

a

particular

weight

of

gold.

Bopp Latin

हेम

n.

aurum.

Indian Epigraphical Glossary English

hema

(

IE

8-1

),

abbreviation

of

hemanta.

See

also

hema-

dhānyaka.

hema,

same

as

māṣa

cf.

hema-dhānyaka.

Lanman English

hema

or

heman,

n.

gold.

Wordnet Sanskrit

Synonyms

सुवर्णम्,

स्वर्णम्,

कनकम्,

हिरण्यम्,

हेम,

हाटकम्,

काञ्चनम्,

तपनीयम्,

शातकुम्भम्,

गाङ्गेयम्,

भर्मम्,

कर्वरम्,

चामीकरम्,

जातरूपम्,

महारजतम्,

रुक्मम्,

कार्तस्वरम्,

जाम्बुनदम्,

अष्टापदम्,

शातकौम्भम्,

कर्चुरम्,

रुग्मम्,

भद्रम्,

भूरि,

पिञ्जरम्,

द्रविणम्,

गैरिकम्,

चाम्पेयम्,

भरुः,

चन्द्रः,

कलधौतम्,

अभ्रकम्,

अग्निबीजम्,

लोहवरम्,

उद्धसारुकम्,

स्पर्शमणिप्रभवम्,

मुख्यधातु,

उज्ज्वलम्,

कल्याणम्,

मनोहरम्,

अग्निवीर्यम्,

अग्नि,

भास्करम्,

पिञजानम्,

अपिञ्जरम्,

तेजः,

दीप्तम्,

अग्निभम्,

दीप्तकम्,

मङ्गल्यम्,

सौमञ्जकम्,

भृङ्गारम्,

जाम्बवम्,

आग्नेयम्,

निष्कम्,

अग्निशिखम्

(Noun)

धातुविशेषः-पीतवर्णीयः

धातुः

यः

अलङ्कारनिर्माणे

उपयुज्यते।

"सुवर्णस्य

मूल्यं

वर्धितम्।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Kalpadruma Sanskrit

हेम,

[

न्

]

क्लीबम्

(

हिनोति

वर्द्धते

स्फुटति

वेति

।हि

+

मनिन्

)

स्वर्णम्

यथा,

रघौ

१०

।“हेम्नः

संलक्ष्यते

ह्यग्नौ

विशुद्धिः

श्यामिकापि-वा

)धुस्तूरम्

इत्यमरः

९४

२३

केशरम्

इति

राजनिर्घण्टः

हिमः

इतिहेमन्तशब्दटीकायां

भरतधृतमाधवी

हेमं,

क्लीबम्

(

हि

+

मन्

)

सुवर्णम्

इति

केचित्

हेमः,

पुंलिङ्गम्

(

हि

+

मन्

)

माषकपरिमाणम्

इतिवैद्यकपरिभाषा

कृष्णवर्णाश्वः

बुधः

इतिकेचित्

(

ययातिवंशजरुषद्रथपुत्त्रः

यथा,

विष्णुपुराणे

१८

“तितिक्षोरुषद्रथःपुत्त्रोऽभूत

ततो

हेमः

हेमात्

सुतपाः

)

Vachaspatyam Sanskrit

हेम

नपुंलिङ्गम्

हि--मन्

स्वर्णे

धुस्तूरे

अमरः

नागकेशरेराजनि०

माषकपरिमाणे

पुंलिङ्गम्

विश्वः

कृष्णवर्णाश्वे

।६

बुधग्रहे

पुंलिङ्गम्

ज्यो०

Burnouf French

हेम

हेम

neuter

(

हि

sfx.

)

or

[

métal

].

--

M.

cheval

jaunâtre.

--

F.

belle

femme.

Une

Apsaras.

हेमकन्दल

masculine

corail.

हेमकार

masculine

(

कृ

)

orfèvre.

हेमकूट

masculine

le

Pic-d'or,

chaîne

qui,

avec

l'Himālaya,

forme

la

frontière

du

Kiṃnaravarṣa.

हेमकेलि

masculine

le

feu.

हेमकेश

masculine

Śiva,

aux

cheveux

d'or.

हेमक्षीरी

feminine

esp.

d'asclepias,

bot.

हेमगन्धिणी

feminine

le

parfum

रेणुका।

हेमज्वाल

masculine

le

feu.

हेमतार

neuter

(

तॄ

)

vitriol

bleu.

हेमदुग्ध

masculine

ficus

glomerata.

--

F.

[

]

esp.

d'asclepias,

bot.

हेमन्

neuter

or.

--

M.

la

planète

de

Mercure

[

qui

est

jaune

].

(

हिम

)

l'hiver.

हेमन्त

masculine

neuter

l'hiver

[

nov.

déc.

].

हेमन्तनाथ

masculine

feronia

elephantium.

हेमपर्वत

masculine

le

Mont-d'or,

le

Meru.

हेमपुष्प

masculine

le

champaca

le

lôdhra.

--

F.

[

]

garance

manjith.

--

N.

l'aśoka

l'hibiscus

rosa

sinensis,

bot.

हेममाला

feminine

l'épouse

de

Yama.

हेमरागिनी

feminine

(

रञ्ज्

)

curcuma.

हेमल

masculine

(

sfx.

)

orfèvre

pierre

de

touche.

Esp.

de

lézard.

हेमवल

neuter

perle

[

enchassée

dans

de

l'or

].

हेमशङ्ख

masculine

Viṣṇu,

à

la

conque

d'or

हेमशिखा

feminine

esp.

d'asclepias,

bot.

हेमाङ्ग

masculine

(

अङ्ग

)

lion.

Le

champaca,

bot.

Le

Sumeru.

Brahmā

Garuḍa.

हेमाद्रि

masculine

(

अद्रि

)

le

Meru.

Stchoupak French

हेम-

Masculine.

fils

de

Ruśadratha

(

et

v.

-हेमन्-

).