Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

हुताशनः (hutAzanaH)

 
Apte Hindi Hindi

हुताशनः

पुंलिङ्गम्

हुत-अशनः

-

अग्नि

हुताशनः

पुंलिङ्गम्

हुत-अशनः

-

शिव

का

नाम

Wordnet Sanskrit

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Tamil Tamil

ஹுதாச’ன:

:

சிவன்,

அக்னி

தேவன்,

அக்னி.

Kalpadruma Sanskrit

हुताशनः,

पुंलिङ्गम्

(

हुतं

आहुतद्रव्यं

अशनमस्य

)अग्निः

यथा,

गोभिलपुत्त्रकृतगृह्यासंग्रहे

।“लक्षहोमे

तु

वह्निः

स्यात्

कोटिहोमे

हुताशनः

।पूर्णाहुत्यां

मृडो

नाम

शान्तिके

वरदः

सदा

”इति

तिथ्यादितत्त्वम्

अपि

।“आरोग्यं

भास्करादिच्छेद्धनमिच्छेद्धुताशनात्

।ज्ञानन्तु

शङ्करादिच्छेन्मुक्तिमिच्छेज्जनार्द्दनात्

”इति

गुणविष्णुधृतमत्स्यपुराणम्

।शिवः

इति

केचित्

(

वटिकौषधविशेषः

)तद्यथा,

--“एकद्विकद्वादशभागयुक्तंयोज्यं

विषं

टङ्गणमूषणञ्च

।हुताशनो

नाम

हुताशनस्यकरोति

वृद्धिं

कफजिन्नराणाम्

”इति

हुताशनो

रसः

*

इति

वैद्यकरसेन्द्रसारसंग्रहेऽजीर्णाद्यधिकारे

)