Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

हुतवहः (hutavahaH)

 
Kalpadruma Sanskrit

हुतवहः,

पुंलिङ्गम्

(

वहतीति

वह

+

अच्

हुतस्यवहः

)

अग्निः

इति

हेमचन्द्रः

(

यथा,

महाभारते

२२४

५८

।“एतच्छ्रुत्त्वा

हुतवहात्

भगवान्

सर्व्वलोककृत्

।हव्यवाहमिदं

वाक्यमुवाच

प्रहसन्निव

)