Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

हीरा (hIrA)

 
Apte English

हीरा

[

hīrā

],

An

epithet

of

Lakṣmī.

An

ant.

Apte 1890 English

हीरा

1

An

epithet

of

Lakṣmī.

2

An

ant.

Monier Williams Cologne English

हीरा

(

),

feminine.

a

kind

of

ant

or

moth,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Gmelina

Arborea,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

Lakṣmī,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

a

woman,

Catalogue(s)

Apte Hindi Hindi

हीरा

स्त्रीलिङ्गम्

-

हीर

+

टाप्

लक्ष्मी

का

विशेषण

हीरा

स्त्रीलिङ्गम्

-

-

चिऊँटी

L R Vaidya English

hIrA

{%

f.

%}

An

epithet

of

Lakshmī.

Schmidt Nachtrage zum Sanskrit Worterbuch German

हीरा

*Gmelina

arborea,

E

852

(

A

).

Wordnet Sanskrit

Synonyms

गम्भारी,

सर्वतोभद्रा,

काश्मरी,

मधुपर्णिका,

श्रीपर्णी,

भद्रपर्णी,

कार्श्मरी,

भद्रा,

गोपभद्रिका,

कुमुदा,

सदाभद्रा,

कट्फला,

कृष्णवृन्तिका,

कृष्णवृन्ता,

हीरा,

सर्वतोभद्रिका,

स्निग्धपर्णी,

सुभद्रा,

कम्भारी,

गोपभद्रा,

विदारिणी,

क्षीरिणी,

महाभद्रा,

मधुपर्णी,

स्वरुभद्रा,

कृष्णा,

अश्वेता,

रोहिणी,

गृष्टिः,

स्थूलत्वचा,

मधूमती,

सुफला,

मेदिनी,

महाकुमुदा,

सुदृढत्वचा

(Noun)

दृढकाष्ठयुक्तः

वृक्षविशेषः

यस्य

पर्णानि

पिप्पलवृक्षस्य

पर्णानाम्

इव

भवन्ति।

"गम्भार्याः

काष्ठेन

निर्मितः

पटहः

उत्तमः

आसीत्।"

Synonyms

रुक्मिणी,

ईः,

रमा,

सिन्धुजा,

सामा,

चला,

हीरा,

चठ्चला,

वृषाकपायी,

चपला,

इन्दिरा,

लक्ष्मीः,

पदमालया,

पद्मा,

कमला,

श्रीः,

हरिप्रिया

(Noun)

कृष्णस्य

राज्ञी

वैदर्भपुत्री

च।

"रुक्मिणेः

गर्भात्

प्रद्युम्नः

जातः।"

Kalpadruma Sanskrit

हीरा,

स्त्रीलिङ्गम्

लक्ष्मीः

तैलाम्बुकः

इति

मेदिनी

पिपीलिका

इति

हेमचन्द्रः

काश्मरी

।इति

राजनिर्घण्टः

(

पर्य्यायो

यथा,

--“गम्भारी

भद्रपर्णी

श्रीपर्णी

मधुपर्णिका

।काश्मोरी

काश्मरी

हीरा

कश्मर्य्यः

पीत-रोहिणी

।कृष्णवृन्ता

मधुरसा

महाकुसुमिकापि

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)