Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

हिरण्यम् (hiraNyam)

 
Apte English

हिरण्यम्

[

hiraṇyam

],

[

हिरणमेव

स्वार्थे

यत्

]

Gold

Manusmṛiti.

2.246.

Any

vessel

of

gold

मन्त्रवत्

प्राशनं

चास्य

हिरण्यमधुसर्पिषाम्

Manusmṛiti.

2.29

(

some

take

in

the

first

sense

).

Silver

(

ददौ

)

हिरण्यस्य

सुवर्णस्य

मुक्तानां

विद्रुमस्य

Rāmāyana

1.74.5

Mahâbhârata (Bombay).

*

13.57.34.

Any

precious

metal.

Wealth,

property

अपदेश्यैश्च

संन्यस्य

हिरण्यं

तस्य

तत्त्वतः

Manusmṛiti.

8.182.

Semen

virile.

A

cowrie.

particular

measure.

A

substance.

The

thorn-apple

(

धत्तूर

).

-ण्या

One

of

the

seven

tongues

of

fire.

Compound.

-अक्षः

Name.

of

a

celebrated

demon,

twin

brother

of

Hiraṇyakaśipu

अंशे

हिरण्याक्षरिपोः

जाते

हिरण्यनाभे

तनवे

नयज्ञः

Raghuvamsa (Bombay).

18.25.

[

On

the

strength

of

a

boon

from

Brahman,

he

became

insolent

and

oppressive,

seized

upon

the

earth,

and

carried

it

with

him

into

the

depths

of

the

ocean.

Viṣṇu

therefore

became

incarnate

as

a

boar,

killed

the

demon

and

lifted

up

the

earth.

]

-कक्ष

Adjective.

wearing

a

golden

girdle.

-कर्तृ

Masculine.

goldsmith

यथा

हिरण्यकर्ता

वै

रूप्यमग्नौ

विशोधयेत्

Mahâbhârata (Bombay).

*

12.28.11.

-कवच

Adjective.

having

golden

armour

(

said

of

Śiva

).

-कशिपुः

Name.

of

a

celebrated

king

of

demons.

[

He

was

a

son

of

Kaśyapa

and

Diti,

and

by

virtue

of

a

boon

from

Brahman,

he

became

so

powerful

that

he

usurped

the

sovereignty

of

Indra

and

oppressed

the

three

worlds.

He

freely

blasphemed

the

great

god

and

subjected

his

son

Prahrāda

to

untold

cruelties

for

acknowledging

Viṣṇu

as

the

Supreme

deity.

But

he

was

eventually

torn

to

pieces

by

Viṣṇu

in

the

form

of

Narasimha

see

प्रह्लाद

].-कारः

a

goldsmith.

-केशी

a

branch

(

शाखा

)

of

Yajurveda.

-कोशः

gold

and

silver

(

whether

wrought

or

unwrought

).

गर्भः

Name.

of

Brahman

(

as

born

from

a

golden-egg

).

Name.

of

Viṣṇu.

the

soul

invested

by

the

subtile

body

or

सूक्ष्मशरीर

quod vide, which see.

-द

Adjective.

giving

or

granting

gold

भूमिदो

भूमिमाप्नोति

दीर्घमायुर्हिरण्यदः

Manusmṛiti.

4.23.

(

-दः

)

the

ocean.

(

-दा

)

the

earth.

नाभः

the

mountain

Maināka.

Name.

of

Viṣṇu.

(

-भम्

)

a

building

having

three

halls

(

towards

east,

west

and

south

).

बाहुः

an

epithet

of

Śiva.

the

river

Śoṇa.

-बिन्दुः

fire.-रेतस्

Masculine.

fire

द्विषामसह्यः

सुतरां

तरूणां

हिरण्यरेता

इव

सानिलो$भूत्

Raghuvamsa (Bombay).

18.25.

the

sun.

the

Chitraka

or

Arka

plant.

-वर्चस्

Adjective.

shining

with

golden

lustre.

-वर्णा

a

river.

वाहः

the

river

Śoṇa.

Apte Hindi Hindi

हिरण्यम्

नपुंलिङ्गम्

-

हिरणमेव

स्वार्थे

यत्

सोना

हिरण्यम्

नपुंलिङ्गम्

-

-

सोने

का

पात्र

हिरण्यम्

नपुंलिङ्गम्

-

-

चाँदी

हिरण्यम्

नपुंलिङ्गम्

-

-

कोई

भी

मूल्यवान्

धातु

हिरण्यम्

नपुंलिङ्गम्

-

-

"दौलत,

संपत्ति"

हिरण्यम्

नपुंलिङ्गम्

-

-

"वीर्य,

शुक्र"

हिरण्यम्

नपुंलिङ्गम्

-

-

कौड़ी

हिरण्यम्

नपुंलिङ्गम्

-

-

एक

विशेष

माप

हिरण्यम्

नपुंलिङ्गम्

-

-

सारांश

हिरण्यम्

नपुंलिङ्गम्

-

-

धतूरा

Wordnet Sanskrit

Synonyms

धनम्,

द्रव्यम्,

वसुः,

अर्थः,

वित्तम्,

द्रविणम्,

सम्पद्,

हिरण्यम्,

विभवः,

सम्पत्तिः

(Noun)

उपयोगिनां

तथा

मूल्यवतां

वस्तूनां

समूहः।

"पूर्वं

गोपालकानां

सम्पन्नता

तेषां

गोरूपं

धनम्

एव

आसीत्।"

Synonyms

धनम्,

वित्तम्,

विभवः,

अर्थः,

वैभवम्,

सम्पत्तिः,

द्रविणम्,

द्रव्यम्,

राः,

रिक्थम्,

ऋक्थम्,

हिरण्यम्,

द्युम्नम्,

स्वापतेयम्,

भोग्यम्,

घसु,

स्वापतेयम्,

वसु,

द्युम्नम्,

काञ्चनम्,

लक्ष्मीः,

सम्पत्,

वृद्धिः,

श्रीः,

व्यवहार्यम्,

रैः,

भोगः,

स्वम्,

रेक्णः,

वेदः,

वरिवः,

श्वात्रम्,

रत्नम्,

रयिः,

क्षत्रम्,

भगः,

मीलुम्,

गयः,

द्युम्नः,

इन्द्रियम्,

वसु,

रायः,

राधः,

भोजनम्,

तना,

नृम्णम्,

बन्धुः,

मेधाः,

यशः,

ब्रह्म,

श्रंवः,

वृत्रम्,

वृतम्

(Noun)

सुवर्णरुप्यकादयः।

"साधु

कार्यार्थे

एव

धनस्य

वियोगः

करणीयः।"

Synonyms

सुवर्णम्,

स्वर्णम्,

कनकम्,

हिरण्यम्,

हेम,

हाटकम्,

काञ्चनम्,

तपनीयम्,

शातकुम्भम्,

गाङ्गेयम्,

भर्मम्,

कर्वरम्,

चामीकरम्,

जातरूपम्,

महारजतम्,

रुक्मम्,

कार्तस्वरम्,

जाम्बुनदम्,

अष्टापदम्,

शातकौम्भम्,

कर्चुरम्,

रुग्मम्,

भद्रम्,

भूरि,

पिञ्जरम्,

द्रविणम्,

गैरिकम्,

चाम्पेयम्,

भरुः,

चन्द्रः,

कलधौतम्,

अभ्रकम्,

अग्निबीजम्,

लोहवरम्,

उद्धसारुकम्,

स्पर्शमणिप्रभवम्,

मुख्यधातु,

उज्ज्वलम्,

कल्याणम्,

मनोहरम्,

अग्निवीर्यम्,

अग्नि,

भास्करम्,

पिञजानम्,

अपिञ्जरम्,

तेजः,

दीप्तम्,

अग्निभम्,

दीप्तकम्,

मङ्गल्यम्,

सौमञ्जकम्,

भृङ्गारम्,

जाम्बवम्,

आग्नेयम्,

निष्कम्,

अग्निशिखम्

(Noun)

धातुविशेषः-पीतवर्णीयः

धातुः

यः

अलङ्कारनिर्माणे

उपयुज्यते।

"सुवर्णस्य

मूल्यं

वर्धितम्।"