Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

हिमारातिः (himArAtiH)

 
Apte Hindi Hindi

हिमारातिः

पुंलिङ्गम्

हिम-अरातिः

-

आग

हिमारातिः

पुंलिङ्गम्

हिम-अरातिः

-

सूर्य

Wordnet Sanskrit

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Synonyms

सूर्यः,

सूरः,

अर्यमा,

आदित्यः,

द्वादशात्मा,

दिवाकरः,

भास्करः,

अहस्करः,

व्रध्रः,

प्रभाकरः,

विभाकरः,

भास्वान्,

विवस्वान्,

सप्ताश्वः,

हरिदश्वः,

उष्णरश्मिः,

विवर्त्तनः,

अर्कः,

मार्त्तण्डः,

मिहिरः,

अरुणः,

वृषा,

द्युमणिः,

तरणिः,

मित्रः,

चित्रभानुः,

विरोचन्,

विभावसुः,

ग्रहपतिः,

त्विषाम्पतिः,

अहःपतिः,

भानुः,

हंसः,

सहस्त्रांशुः,

तपनः,

सविता,

रविः,

शूरः,

भगः,

वृध्नः,

पद्मिनीवल्लभः,

हरिः,

दिनमणिः,

चण्डांशुः,

सप्तसप्तिः,

अंशुमाली,

काश्यपेयः,

खगः,

भानुमान्,

लोकलोचनः,

पद्मबन्धुः,

ज्योतिष्मान्,

अव्यथः,

तापनः,

चित्ररथः,

खमणिः,

दिवामणिः,

गभस्तिहस्तः,

हेलिः,

पतंगः,

अर्च्चिः,

दिनप्रणीः,

वेदोदयः,

कालकृतः,

ग्रहराजः,

तमोनुदः,

रसाधारः,

प्रतिदिवा,

ज्योतिःपीथः,

इनः,

कर्म्मसाक्षी,

जगच्चक्षुः,

त्रयीतपः,

प्रद्योतनः,

खद्योतः,

लोकबान्धवः,

पद्मिनीकान्तः,

अंशुहस्तः,

पद्मपाणिः,

हिरण्यरेताः,

पीतः,

अद्रिः,

अगः,

हरिवाहनः,

अम्बरीषः,

धामनिधिः,

हिमारातिः,

गोपतिः,

कुञ्जारः,

प्लवगः,

सूनुः,

तमोपहः,

गभस्तिः,

सवित्रः,

पूषा,

विश्वपा,

दिवसकरः,

दिनकृत्,

दिनपतिः,

द्युपतिः,

दिवामणिः,

नभोमणिः,

खमणिः,

वियन्मणिः,

तिमिररिपुः,

ध्वान्तारातिः,

तमोनुदः,

तमोपहः,

भाकोषः,

तेजःपुञ्जः,

भानेमिः,

खखोल्कः,

खद्योतनः,

विरोचनः,

नभश्चक्षूः,

लोकचक्षूः,

जगत्साक्षी,

ग्रहराजः,

तपताम्पतिः,

सहस्त्रकिरणः,

किरणमाली,

मरीचिमाली,

अंशुधरः,

किरणः,

अंशुभर्त्ता,

अंशुवाणः,

चण्डकिरणः,

धर्मांशुः,

तीक्ष्णांशुः,

खरांशुः,

चण्डरश्मिः,

चण्डमरीचिः,

चण्डदीधितिः,

अशीतमरीचिः,

अशीतकरः,

शुभरश्मिः,

प्रतिभावान्,

विभावान्,

विभावसुः,

पचतः,

पचेलिमः,

शुष्णः,

गगनाध्वगः,

गणध्वजः,

खचरः,

गगनविहारी,

पद्मगर्भः,

पद्मासनः,

सदागतिः,

हरिदश्वः,

मणिमान्,

जीवितेशः,

मुरोत्तमः,

काश्यपी,

मृताण्डः,

द्वादशात्मकः,

कामः,

कालचक्रः,

कौशिकः,

चित्ररथः,

शीघ्रगः,

सप्तसप्तिः

(Noun)

हिन्दूनां

धर्मग्रन्थेषु

वर्णिता

एका

देवता।

"वेदेषु

सूर्यस्य

पूजायाः

वारंवारं

विधानम्

अस्ति"।"

Synonyms

अग्निः,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

कविः

(Noun)

तेजःपदार्थविशेषः।

"पर्वते

दृश्यमानः

धूमः

अग्नेः

सूचकः।"

Kalpadruma Sanskrit

हिमारातिः,

पुंलिङ्गम्

(

हिमस्य

अरातिः

)

अग्निः

।मूर्य्यः

इति

मेदिनी

चित्रकवृक्षः

अर्क-वृक्षः

इत्यमरे

वह्निसंज्ञकार्काह्वशब्दयोर्दर्श-नात्