Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

हारिः (hAriH)

 
Apte Hindi Hindi

हारिः

स्त्रीलिङ्गम्

-

-

पराजय

हारिः

स्त्रीलिङ्गम्

-

-

खेल

में

हार

हारिः

स्त्रीलिङ्गम्

-

-

"यात्रियों

का

समूह,

सार्थवाह"

Wordnet Sanskrit

Synonyms

सार्थः,

सरकः,

हारिः

(Noun)

यात्रिणां

दलः।

"रात्रौ

एकः

सार्थः

अत्र

स्थितः।"

Synonyms

पराजयः,

पराभवः,

हारी,

हारिः,

परिभवः,

अभिभवः,

अत्याकारः

(Noun)

रणे

वादे

तथा

स्पर्धायाम्

वा

भङ्गः।

"अस्मिन्

वृतौ

निश्चयेन

तस्य

पराजयः

भवति।"

Kalpadruma Sanskrit

हारिः,

स्त्रीलिङ्गम्

(

हरतीति

हृ

+

बाहुलकात्

इञ्

।इत्युणादिवृत्तौ

उज्ज्वलदत्तः

१२४

)

पथिक-सन्तानः

द्यूतादिभङ्गः

इति

मेदिनी

रुचिरे,

त्रि