Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

हर्षिणी (harSiNI)

 
Monier Williams Cologne English

हर्षिणी

feminine.

a

partic.

plant,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Chandas Sanskrit

सम-वृत्तम्,

अक्षराणि →

28,

पादेऽक्षराणि →

7

मात्राः →

10

सङ्ख्याजातिः

-

उष्णिक्

मात्रा-विन्यासः

दा

दा

दा

लक्षण-मूलम् →

आनन्दमिश्र-जालक्षेत्रम्

Wordnet Sanskrit

Synonyms

विजया,

त्रैलोक्यविजया,

भङ्गा,

इन्द्राशनः,

इन्द्रासनम्,

जया,

गञ्जा,

वीरपत्रा,

चपला,

अजया,

आनन्दा,

हर्षिणी,

मादिनी,

संविदा

(Noun)

वृक्षविशेषः,

मादकद्रव्ययुक्तः

वृक्षः

आयुर्वेदे

अस्य

वातकफापहत्वादयः

गुणाः

प्रोक्ताः।

"अधुना

शासनेन

विजयायाः

कृषिः

प्रतिबन्धिता

अस्ति।"

Synonyms

विजया,

त्रैलोक्यविजया,

भङ्गा,

इन्द्राशनः,

इन्द्रासनम्,

जया,

गञ्जा,

वीरपत्रा,

चपला,

अजया,

आनन्दा,

हर्षिणी,

मादिनी,

संविदा

(Noun)

वृक्षविशेषः,

मादकद्रव्ययुक्तः

वृक्षः

आयुर्वेदे

अस्य

वातकफापहत्वम्

आदि

गुणाः

प्रोक्ताः।

"त्रैलोक्ये

विजयप्रदेति

विजया

श्रीदेवराजप्रिया।"

Kalpadruma Sanskrit

हर्षिणी,

स्त्रीलिङ्गम्

हर्षयतीति

हृष्

+

णिच्

+णिनिः

ङीप्

)

विजया

इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

हर्षिणी

स्त्री

हृष--णिच्--णिनि

ङीप्

विजयायाम्

हर्षकारके

त्रीषु लिङ्गेषु