Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

हरिप्रिया (haripriyA)

 
Monier Williams Cologne English

हरि—प्रिया

(

),

feminine.

(

only

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

)

Lakṣmī

the

earth

sacred

basil

spirituous

liquor

the

12th

day

of

a

lunar

fortnight

Apte Hindi Hindi

हरिप्रिया

स्त्रीलिङ्गम्

हरि-प्रिया

-

लक्ष्मी

हरिप्रिया

स्त्रीलिङ्गम्

हरि-प्रिया

-

तुलसी

का

पौधा

हरिप्रिया

स्त्रीलिङ्गम्

हरि-प्रिया

-

पृथ्वी

हरिप्रिया

स्त्रीलिङ्गम्

हरि-प्रिया

-

द्वादशी

L R Vaidya English

hari-priyA

{%

f.

%}

1.

Lakshmī

2.

the

earth

3.

the

twelfth

day

of

a

lunar

fortnight.

Wordnet Sanskrit

Synonyms

रुक्मिणी,

ईः,

रमा,

सिन्धुजा,

सामा,

चला,

हीरा,

चठ्चला,

वृषाकपायी,

चपला,

इन्दिरा,

लक्ष्मीः,

पदमालया,

पद्मा,

कमला,

श्रीः,

हरिप्रिया

(Noun)

कृष्णस्य

राज्ञी

वैदर्भपुत्री

च।

"रुक्मिणेः

गर्भात्

प्रद्युम्नः

जातः।"

Synonyms

तुलसी,

सुभगा,

तीव्रा,

पावनी,

विष्णुवल्लभा,

सुरेज्या,

सुरसा,

कायस्था,

सुरदुन्दुभिः,

सुरभिः,

बहुपत्री,

मञ्जरी,

हरिप्रिया,

अपेतराक्षसी,

श्यामा,

गौरी,

त्रिदशमञ्जरी,

भूतघ्नी,

भूतपत्री,

वैष्णवी,

पुण्या,

माधवी,

अमृता,

पत्रपुष्पा,

वृन्दा,

मरुवकः,

समीरणः,

प्रस्थपुष्पः,

फणिझकः,

पर्णासः,

जम्भीरः,

कठिञ्जरः,

कुठेरकः,

अर्ज्जकः,

कुलसौरभम्,

लक्ष्मी

(Noun)

वृक्षविशेषः

यः

पवित्रः

अस्ति

तथा

यस्य

पर्णानि

गन्धयुक्तानि

सन्ति।

"तुलस्याः

पर्णानि

ओषधिरूपेण

उपयुज्यन्ते।"

Synonyms

लक्ष्मीः,

रमा,

कमला,

नारायणी,

पद्महस्ता,

श्रीः,

विष्णुप्रिया,

मा,

माया,

हरिप्रिया,

पद्मा,

पद्मालया,

भार्गवी,

चञ्चला,

इन्दिरा,

अब्जवाहना,

अब्जा,

अब्धिजा,

अम्बुजासना,

अमला,

ईश्वरी,

देवश्री,

पद्ममालिनी,

पद्मगुणा,

पिङ्गला,

मङ्गला,

श्रिया,

श्रीप्रदा,

सिन्धुजा,

जगन्मयी,

अमला,

वरवर्णिनी,

वृषाकपायी,

सिन्धुकन्या,

सिन्धुसुता,

जलधिजा,

क्षीरसागरसुता,

दुग्धाब्धितनया,

क्षीरसागरकन्यका,

क्षीरोदतनया,

लोकजननी,

लोकमाता

(Noun)

धनस्य

अधिष्ठात्री

देवता

या

विष्णुपत्नी

अस्ति

इति

मन्यते।

"धनप्राप्त्यर्थे

जनाः

लक्ष्मीं

पूजयन्ति।"

Amarakosha Sanskrit

हरिप्रिया

स्त्री।

लक्ष्मी

समानार्थकाः

लक्ष्मी,

पद्मालया,

पद्मा,

कमला,

श्री,

हरिप्रिया,

इन्दिरा,

लोकमातृ,

मा,

क्षीरोदतनया,

रमा,

भार्गवी,

लोकजननी,

क्षीरसागरकन्यका,

वृषाकपायी

1।1।27।2।6

ब्रह्मसूर्विश्वकेतुः

स्यादनिरुद्ध

उषापतिः।

लक्ष्मीः

पद्मालया

पद्मा

कमला

श्रीर्हरिप्रिया।

इन्दिरा

लोकमाता

मा

क्षीरोदतनया

रमा।

भार्गवी

लोकजननी

क्षीरसागरकन्यका॥

पति

==>

विष्णुः

पदार्थ-विभागः

,

द्रव्यम्,

आत्मा,

देवता

Kalpadruma Sanskrit

हरिप्रिया,

स्त्रीलिङ्गम्

(

हरेः

प्रिया

)

लक्ष्मीः

इत्य-मरः

२८

तुलसी

द्वादशीतिथिः

।पृथिवी

इति

केचित्