Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

हरिद्रवः (haridravaH)

 
Apte Hindi Hindi

हरिद्रवः

पुंलिङ्गम्

हरि-द्रवः

-

हरा

रस

Wordnet Sanskrit

Synonyms

दारुहरिद्रा,

पीतद्रुः,

कालीयकः,

हरिद्रवः,

दार्वी,

पचम्पचा,

पर्जनी,

पीतिका,

पीतदारु,

स्थिररागा,

कामिनी,

कटङ्कटेरी,

पर्जन्या,

पीता,

दारुनिशा,

कालीयकम्,

कामवती,

दारूपीता,

कर्कटिनी,

दारु,

निशा,

हरिद्रा

(Noun)

वृक्षविशेषः।

"दारुहरिद्रायाः

काण्डः

मूलं

औषधरूपेण

उपयुज्यते।"

Kalpadruma Sanskrit

हरिद्रवः,

पुंलिङ्गम्

(

हरिवर्णः

पिङ्गलवर्णः

द्रव

इव

)नागकेशरचूर्णम्

इति

त्रिकाण्डशेषः