Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

स्वाद्वी (svAdvI)

 
Apte English

स्वाद्वी

[

svādvī

],

Vine,

grape.

Apte 1890 English

स्वाद्वी

Vine,

grape.

Apte Hindi Hindi

स्वाद्वी

स्त्रीलिङ्गम्

-

स्वादु

+

ङीप्

"द्राक्षा,

अंगूर"

L R Vaidya English

svAdu

{%

(

I

)

a.

(

f.

दु

or

द्वी

compar.

स्वादीयस्

super.

स्वादिष्ठ

)

%}

1.

Sweet,

pleasant

to

the

taste,

savoury,

dainty,

tasteful,

बिसमलमशनाय

स्वादु

पानाय

तोयम्

Bhartr.iii.22,

Megh.i.24

2.

pleasing,

agreeable,

lovely,

charming,

handsome.

svAdvI

{%

f.

%}

Vine,

grape.

Wordnet Sanskrit

Synonyms

द्राक्षा,

मृद्वीका,

मृद्वी,

स्वाद्वी,

स्वादुरसा,

मधुरसा,

गोस्तनी,

रसा,

रसाला,

चारुफला,

कापिशायनी,

साब्दी,

हरहूरा,

चारुफला,

कृष्णा,

प्रियाला,

तापसप्रिया,

गुच्छफला,

अमृतफला

(Noun)

फलविशेषः-अस्य

गुणाः

अतिमधुरत्व-अमलत्व-शीतपित्तार्तिदाहमूत्रदोषनाशित्वादयः।

"द्राक्षात्

मद्यं

जायते।"

Synonyms

द्राक्षा,

मृद्वीका,

मृद्वी,

स्वाद्वी,

स्वादुरसा,

मधुरसा,

गोस्तनी,

गोस्तना,

रसा,

रसाला,

चारुफला,

कापिशायिनी,

साब्दी,

हरहूरा

(Noun)

लताविशेषः

यस्य

फलं

मधुरं

तथा

बहुरसम्

अस्ति।

"नाशिकनगरे

द्राक्षाणां

कृषिः

दृश्यते।"

Amarakosha Sanskrit

स्वाद्वी

स्त्री।

द्राक्षा

समानार्थकाः

मृद्वीका,

गोस्तनी,

द्राक्षा,

स्वाद्वी,

मधुरसा

2।4।107।2।4

बला

वाट्यालका

घण्टारवा

तु

शणपुष्पिका।

मृद्वीका

गोस्तनी

द्राक्षा

स्वाद्वी

मधुरसेति

च॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

Kalpadruma Sanskrit

स्वाद्वी,

स्त्रीलिङ्गम्

(

स्वादु

+

“वोतो

गुणवचनात्

।”४

४५

इति

ङीष्

)

द्राक्षा

इत्यमरः

।२

१०७